________________
मूलाराधना
आश्व
बिना कुतो भवति प्रीतिस्तृप्तिः। पीबीए विणा मील्या घिना | ण रवी न रतिः । उादुदचिचस्स ज्याकुलचेतसः [ घण्णस्स उत्कंटाडाकिन्या गृहीतस्य ।
मूलारा-पीदी तृप्तिः !!
अर्थ-जिसका मन व्याकुल हुआ है उसको सुख होती नहीं है. सुखके बिना भीति उत्पन नहीं होती है, | और बिना प्रातिके रति उत्पन्न नही होती है. जिसके मन में उत्कंठा उत्पन्न हुई है उसको व्याकुलता सताती है.
१२५२
जो पुण इच्छदि रमिदं अज्झप्पामुहम्मि णिन्बुदिकरम्मि ॥ कणदि रदि उवसतो अझप्पसमा हणस्थि रदी । १९६८ ॥ निरस्तदारादिविपक्षसंगती रिरंसुरध्यात्मसुखे निरंतरम् ॥
रति विधनां निवशभकारणे सया समा नास्ति जगत्त्रये रतिः॥१३१२ । विजयोन्या-जो पुण इनदि मिई यः पुना रमिररदि । सो कुदिरदि स करोतु रति । क ? अयप्पसुखम्मि अध्यात्मसुखे । णिवुविकरम्मि नितिकरे ! उपसंतो उपशांतरागकोपः । पतठक्तं भवति । मनोज्ञापनोझविषयसन्निधाने संकण्हेतुको चौ रागद्वेषी ती परित्यजा निवृत्तिवृतिको अध्यात्ममुखे रति करोतु । अज्झप्पसमा अन्मस्वरूपविष. या रतिरध्यात्मशद्वेनोच्यते । नया सदशी रतिः । निथ खु न विद्यत पर । यसान् भांगरतिरध्यात्मनो रत्या न सरशी ।।
भगवन्याचं तह निरंतररत्यार्थिना पुरुषेण कि विधीयतामिति पृच्छत परमार्थतथ्योपदेशसर्वस्वदानेनानुगृण्ईति ॥
मूलारा -- इच्छदि रमिदु नित्यं रतिमभिलति इत्यर्थः । अझप्पसुइम्मि शुद्धरवात्मानुभूत्यानंदे । पिन्बुदिअरम्मि तृप्तिकरे । कुणदु रदि आसक्ति । उवसंतो मनोझामनोज्ञविषयसंनिधावात्मसंकल्पहेतुको रागद्वेषौ निवर्त्य स्वात्मदर्शनोद्यतः सन । अज्झप्पसमा आत्मस्वरूपविश्यरतिसहसी । रदी प्रीतिः काचिदपि जगप्रयसारभोगानुभूतिरतिषु मध्ये ।। उक्तं च
यदन चक्रिणा सौख्यं यच स्वर्गे दिवौकसां ॥
कलयापि र तनुल्यं सुखस्य परमात्मनाम् ॥ अपि च ।
आत्मानुष्ठाननिश्वस्य व्यवहारवादिःस्थितेः । जायते परमानंदः कश्चिद्योगेन योगिनः ॥