________________
आसक्त होनेसे इस आत्माको कितना सुख प्राप्त होगा अत्यल्प सुखकी प्राप्ति होगी. दुःख निवारण होना अथवा । दु:ख कमी होना ही मुख है ऐसा संसारमें माना जाता है. दुःख के प्रतीकारको ही लोक सुख समझते हैं.
आश्व
मूलाराधना
मुनमंतरेणापि अस्ति दुःख, सुखं पुनरेंद्रियंक न जायते दुःखं विना ततः सुखार्थी दुःसमेव प्रागात्मनोऽभिल पति न च युःखाभिलाषःप्राशस्य युक्त इति कथयति
सोक्खं अणपेक्खित्ता बाधदि दुक्खमणुगंपि जह पुरिसं ॥ तह अणपेक्खिय दुक्ख पत्थि सह णाम लोगम्मि ॥ १२५० ।। अनपेक्ष्य यथा सौख्यं न दुःखं पाधते नरम् ॥
अनपेक्ष्य तथा दुःखं न सुखं विद्यते जने ॥ १२९० ॥ विजयोदधा-सोपण सौख्यं । अपाकिसता अनपेय । साधाति दुखम्मामुग पि मा दुःखमण्यपि । जह पुरिसं यथा पुरा । तह तथा सणवेक्खिय अनपेक्ष्य दुषवं बुःख 1 लोगम्मि पत्थि मुहं लोके नास्ति सुख नामद्रियिक। क्षुत्पिपासाभ्यां पीडिता पवाशनं पानं वान्धेते।कठोरातपतप्त पब शीतं, शीतसंकुचिततनुरेव प्राधरणादिकं, बातातपाम्बु. भिखोपदरुतो भवनमभिलपति । स्थानासनोपजातश्रम पक्ष शय्या कामयते । पादगमनजातखवष्यपोहनारीव शिक्षिकादिक, बैरूत्यनिराकृतये पष वस्त्राणि भूषणानिच, दीमध्यनाशनायैव तुरष्ककालागुर्षादिकं, खदगमनायैष रमण्य इति सर्व दु:खप्रतीकारमेय ॥ त्रिविधवेदोदयजनिप्तः प्राणिनां लिंगषयवर्तिना परस्पराभिलापः। स तेषां परस्परशरीरसंसर्गे सत्यपि नविनश्यति । अभिलारनिमित्तानां कर्मणां सद्भावात् । न हिकार्यमविकलकारणसनिधीन भवति कामो हि सेव्यमानो वेदत्रय प्रत्यग्रमाकर्षति । सतोऽप्यनुभषमुपबृहयते । कारणसंपत्किार्यसंपातः । नित्यमपि निरंतराभिलायदहनदद्यमानचेतसोन कदाचिनितिरस्ति । अपनीते तु घेदत्रये कारणाभावात् कार्याभाव इति ॥ निरवशेषवेदापगमे स्वास्थ्य पदस्य तदेव सुखमिति मन्यमानो दृष्टांतं दर्शयति
सुखं विनाप्यस्ति दुःखं सुखं पुनरैन्द्रियिक छात्रं विना न भवति ततः सुखार्थी दुःखमेव प्रागात्मनोऽभिलपति न च दुःखामिलापः प्रासयुक्त इति वक्ति
मूलारा-अणुर्गपि स्तोकमपि । अणवेक्खिय अनपेक्ष्य । दुःखे सत्येष सुखं जायते । शुवादिपीरितस्यैव भोजनारान्वेषकत्वदर्शनादिति भावः । वियिकसुखदुःखे स्वधिपक्षापेक्ष इत्यन्ये । तथा पोक्तम्
अनपेक्ष्य यथा सौख्यं न दुःखं बाधते परम् ।। - अनपेक्ष्य तथा दुःख न सुख विद्यते जने ॥