________________
मुलागधना
आश्वास
अर्थ-चचनके चार प्रकार हैं. सत्यवचन, मृषावचन-असत्यवचन, सत्यासत्यवचन और असत्यासत्य वचन, सत्पुरुषोंका हित करनेवाला वचन सत्यवचन है. जो सत्य ही नहीं और असत्य ही नहीं ऐसे वचनको असत्यमृग अर्थात् असत्यासत्य वचन कहते हैं. साधु अर्थात् यतिगण उपर्युक्त दो प्रकारक भाषण बोलते हैं. इन दो प्रकारोंके वचनों में असत्यपना, कमर्थपना, कठोरता, निंदा वगैरे दोपोंका अभाव रहता है. ऐसे वचनोंसे पाप कर्मका आगमन होता नहीं. मुनिगण सूत्रानुसार निदोष भाषण करते है. इसको भापासमिति कहते है. सत्यवचनभेद निरूपयति
जणवदासंगदिलवणा गरे को गडुन्ननादारे ॥ संभावणवबहारे भावेणोपम्मसच्चेण ॥ ११९३ ॥ वेशसम्मतिनिक्षेपनामरूपपतीतिता ।।।
संभाषनोपमाने च व्यवहारे भाव इत्यपि ॥ १२३३ ।। विजयोत्या-जणबदसमदि नानाजनपदप्रसिद्धा सुसंफेतानुविधायिनी वाणी जनपत्रसत्यं । गच्छति इति गौः, गजेतीति गज स्पेषमाविका अवयवार्थानुगमामायेऽपि विषभितार्थप्रतिनिमित्तभूता। सम्मविशन संस्थानाभ्युपगम उच्यते । गजेन्द्रो नरेन्द्र इत्यादिकाः शद्वाः शुभलक्षणयोगात् केयांचित् स्वतो लक्षणत्यादीश्वरत्वेनाभ्युपगममाश्रित्य कचिजे मानवे चा प्रयुज्यमानाः सम्मतिसत्यशद्रेनोच्यते। महनिंद्रः स्कंदः इत्येवमादयः सद्भावासद्भावस्थापनाविषया स्थापनासत्यं । अरिहमनं, रजोहननं, ईवनं इत्येवमादीनां क्रियाणां तत्रामावाद्वयलीकता नाशंकनीया आकारमाने परमार्थत्वात्सर्वभावानां । तस्य च स्थापनार्या वस्वास्तित्वान्युद्धिपरिग्रहेण या सद्भावात् । इंद्रादि संक्षा स्वप्रवृति निमितजातिगुणभियाद्रव्यनिरपेक्षा ताब्दाभिधयसंबंधपरिणतिमात्रेण वस्तुनः प्रवृप्ता नामसत्यं । रूपग्रहणं उपलक्षण प्रवृत्तिनिमित्तानां नीलमुत्पलं, धघलो हि मुगलान्छन इत्येवमादिक रूपसत्यं । सबंध्यंतरापेक्षाभिधांगं च वस्तुस्थरूपालंयने दीपों स्व इत्येवमादिकं प्रतीभ्यसत्यं । वस्तुनि तथाऽप्रवृनपि नशाभूतकार्ययोग्यतादर्शनात् संभावनया वृत्तं संभावनासत्यं । अपि नोम्या समुद्रं नरेत । शिरसा पर्वतं भिद्यात् इन्यादि । वर्तमानकाले स परिणामो याप नास्ति तथाप्यतीतानागतपरिणामान्प्रति इदमय द्रव्यमिति कृत्या प्रवृत्तानि वासि भोवनं पच, कटं कुर्धित्येवमादीनि व्यवाहरसत्यं । अहिंसालक्षणो मायः पास्यते येन वचसा तद्भावस निरीक्ष्य स्वप्रयतावारो भवेत्येवमाविक । पल्योपमसागरोपमादिकमुपमा सत्यम् ॥
किं तजनपदाविभेदादशधा सल्यमित्याह- .