SearchBrowseAboutContactDonate
Page Preview
Page 1204
Loading...
Download File
Download File
Page Text
________________ मूलाराचना ११८६ समितिव्याख्यानायो तर प्रबंधस्तत्रेर्यासमिति निरूपणायोत्तरा गाथामजदुपओगालबणमुडीहं इरियदो मुणिणो ॥ सुत्ताणुवीचि भगिदा इरियासमिदी पत्रयणम्मि ॥ ११९१ ॥ महतोपयोगानामालयस्य च शुद्धिभिः ॥ गच्छतः सुखमार्गेण भतेर्यासमितिर्यतेः ॥ ९२३१ ।। विजयोदया - मग्मुज्जो दुषओगाणी मार्गशुद्धि, उद्योतयुजिरुपयोगशुद्धिश्रालंबनशुद्धिरिति चतन्नः शुद्धयस्ताभिः करणभूताभिः परियको छतः। सुशिलो सुनेः सुताशुवीचि सूत्रानुसारेण भणिदा कथिता । इरियासमिती यासमितिः। पचयणम्मि प्रवचने । तत्र मार्गस्य शुद्धिन अप्रचुरपिपीलिकादिवसता, बीजांकुरणहरित पलाशकर्दमादिरहितता ॥ स्फुटतरता व्यापिता च उद्योतशुद्धिः । निशाकरनक्षचादीनामस्फुटः प्रकाशः अव्यापी प्रकाशः पादोद्वार निक्षेपदेश जीवपरिहरणावहितचेतस्ता उपयोग शुद्धिः । गुरुतीर्धयतिवंदनादिकम पूर्वशास्त्रार्थ ग्रहणं, संगतयोग्य क्षेत्रमार्गणं, वैयावृत्यकरणं, अनियतावासवास्थ्य संपादने श्रमपराजयं नानादेशभापाशिक्षणे विनेयञ्जनप्रतियोधनं चेति प्रयोजनापेक्षया आलंबनशुद्धिः । किं तत् सुत्रानुसारिगमनं असतं, नानिविलंबित, पुरो युगमात्र दर्शनप्रवृत्ति, अविचरणन्यासं भवविस्मयावंतरेण सलीलमनत्युत्क्षेपं परिहृतलंघन धावनप्रविलंबित भुजं निर्धिकारं, अचपलमसंभ्रान्तमनूवतिर्यक्प्रेषणं इस्तमाजपरिहृततरुणटणपर्व, अकृतपशुपक्षिमृगोद्वेजनं विरुद्धयोनिसंक्रमणजातबाधाव्युदासाथ कृतात्प्रतिलेखनं, भप्रतिसारितप्रतिमार्गय यि संघट्टनं । दुधेनुबलीवई सारमेयादिपरिद्वति चतुरं परिहसतुषमश्रीभस्मा इगोमय तृणनिचयजलोपलफलकं दूरीकृतचोरीकलह, अनारूढसंक्रमं निरूपयतो यतेरीयसमितिः ॥ समितीकरियादी ईयसमिति निर्दिशति--- मूलारा-मन्गुओदुप्रयोगालंबणसुद्धीहिं मार्गोद्योतोपयोगालंगशुद्धिभिश्रतसृभिः करणभूताभिः । इरियदो गच्छतः । सुन्नाणुवीचि सूत्रस्यानुसारेण । नत्र मार्गस्य शुद्धिः पिपीलिकारित्रताल्पत्वं, बीजांकुरणतिपत्र जलकमादिरहितत्वं स्फुटत रत्वं व्यापित्वं च । उशेतशुद्धिः स्पप्रसृतत्वं रविकर प्रकाशस्य | उपयोग शुद्धि: - पादोद्धार निक्षेप देशवर्तिप्राणिपरिहरण प्रणिधानपरायणत्वं । आलंयनशुद्धिरुतीर्थचेत्ययति वंदनादिकमपूर्वशास्त्रार्थग्रहणं, संयमयोग्यक्षेत्रमार्गणा वैयावृत्यकरणं, अ नियताासस्वास्थ्यसंपादनं श्रमजयो, नानादेश भाषा शिक्षण, विनेय जनप्रतिबोधन मेवमादिमार्गाविरोधिप्रयोजनापेक्षा । सूत्रानुवीचिगमनं तु नातिद्रुतविलंबितं पुरो युगमात्रदर्शनप्रवृत्तिकं अंदूरचरणन्यास, निर्भयविस्मयम सलीलमनत्युर, अव ११८६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy