SearchBrowseAboutContactDonate
Page Preview
Page 1196
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वामा HARSHAB चारिता या सा मनोगुठिः । मनोग्रहणं ज्ञानोपलक्षणं तेन सो योधो निरसारागद्वेषकलको मनोगुप्तिरन्यथा इंद्रियमत ते, अवधी, मनःपर्यये बा परिणममानस्य न मनोगुप्तिः स्यात् । इयते च । अथवा मनाशवेन मनुते य आत्मा स ५व भण्यते तस्य रागादिभ्यो या निवृतिः रागद्वेषरूपेण या अपरिणतिः सा मनोगुप्तिरित्युच्यते । अथेचं वृषे सम्यम्योगनिग्रहो गुप्तिः प्रफल्टमनपेक्ष्य योगस्य धार्य परिणामस्य निप्रदो रागादिकार्यकरणनिरोधो मनोप्तिः । अलिगादिणियत्ती या मोर्ण वा होर वचि गती विपरीतार्थप्रतिपत्तिहतत्वात्परताखोत्पत्तिनिमित्तत्वाचाधर्माद्या व्यावृत्तिः सायामाप्तिः। ननु च याचा पुलवाम् विपरीतार्थप्रतिपत्तिहेतुत्वादिभ्यो व्यावृत्तिदेतुर्षाचो धमों न चारग संपरणे हेतुरमात्मपरिणामस्वात् । शद्वादिवत् । एवं तर्हि व्यलीकात्परुपादात्मप्रशंसापरात् परनिंदा वृत्तात्यरोपद्रप्रनिमित्ताच घचसो व्यावृत्तिरात्मनस्तधाभूतस्य वचसोऽप्रवर्तिका बाग्गुतिः । यां वाचं प्रवर्तयन् अशुभं कर्म स्वीकरोत्यात्मा तस्या पाच इह प्रवर्ण वाग्गु प्तिस्तेन याग्विशेषस्थानुत्पादकता वाचः परिहारी बागुप्तिः । मौनं पा सकलाया पाचो या परिहतिः सा वाग्गुप्तिः । अयोग्यवचनेऽप्रवृत्तिः प्रेक्षापूर्वकारितया योग्यं तु वक्ति वा नचा | भाषासमितिस्तु योग्यवचसा करीता ततो महान्भेदो गुप्तिसमित्योः । मौनं वाग्गुप्तिरत्र स्फुटतरोचनोभेदः । योग्यमय एचसः प्रवर्तकता । वाचः कस्याचित्तवनुत्पादकतेति॥ मनोगुप्ति वाम्गुप्तिं च लक्षयति मलारा-मणरस नो इंद्रियज्ञानलक्षणस्य मनसस्तत्त्वावमाहिणो । जा रागादिणियती रागद्वेषादिभिरात्मपरिणामैरसहपरिता सा मनोगुनिः । मनमि हि पक्षुरादिकरण रूपादिविषयान्भोग्याभोग्यरूपतया गृहति सत्यात्मनो रागद्वेषी प्रवर्तेसे । उपेक्षणीयरूपत्या तु तेस्तान्स्वीकुर्वाणे नवप्रवृत्तिरेव तथा प्रतीतेः ॥ तदर्यानिनिहन्मुहति देष्टि रयते ॥ ततो अद्धो भ्रमत्येवं मोहव्यूहगतः पुमान् ।। अविद्याभ्याससंस्कारैरवशे क्षिप्यते मनः ।। तदेव ज्ञान संस्कारः स्वतस्तत्वेऽवतिष्ठते ।। इत्याचागमसद्भावाच । मनोनहां ज्ञानोपलक्षगं । देन सा बोची। निरन्तरागादिकलंको मनोगुप्तः स्यादन्यथा इंद्रियमती, पुनेऽवधौ मनः पर्वय वा परिणममानस्य न मनोगुतिः स्यात् । अथवा मनुते विचारयति हेयमुपादेयं च तत्तं योऽबिमात्र भरः शोनोच्यते । तस्य रागादिरूपेण अपरिणति मनोगुमिरिति प्रात्यम् । एवं च मनि मन्त्रग्योगनिग्रहो गुमिरियम न विरुद्धयेत । दृष्टफलगनश्य हि योगस्य वीर्यपरिणामस्य निवहो रागादिकार्यकरणनिरोधों जीवस्य नायतरं तव्यतिरेकात् । latterER
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy