________________
मूलाराधना
आश्वास
अन्ये तु अणहयाणं प्रतानां । आवजणं सर्वथाविनाश इति व्याख्योति । तथा चोक्तम्--
सेशं पंचानामपि महाप्रतानां विनाशने शंका ।।
आत्मविपत्तिश्च भवेद्विभारीभक्तसंगेन ।। रात्रिभोजमप्रवृत्तौ हिंसादयः कथमिति चेदुध्यते । रात्रौ भिक्षार्थ पर्यटन्भाणिननसानस्थावरांश्च हिनस्ति । तेषां तमस्यदृश्यत्वात् ।। न च दायकागमनमार्ग, तस्य स्वस्य च अवस्थानदेश, भोजनभाजनाविस्थापनस्थानं, उच्छिद्रस्य वा निपातदेश, दीयमानं चाहार, योग्यमयोग्यं चेति निरूपयितुं पारयति ध्यांतप्रतिबदष्टित्वान ॥ प्रदीपेऽपि प्रबोधित ऽतिसधमत्रसानां निरूपणा न स्यात् । पतंगादिघातप्रसंगश्च स्यादिति रात्री भंजानः कथमहिंसनतमनुपालयेत् । सश रात्री । भुक्त्वा पदविभागिकामेषणासमित्यालोचना सम्यगपरीक्षितविषयां कुर्वतः । कथमिव सत्यप्रतमयतिवेत् । तथा सुतस्य स्वामिभूतस्याहारमन्येन दत्तं रात्रौ तयुद्धया गृहृतोऽदत्तादानमपि कथं न स्यात् । तथा विद्विष्टगोत्रियो वैरिणो श निःशंकिता रात्रौ मार्गादौ प्रधचये नाशयन्ति । कामांबा: स्वैरिण्यो वा हठादभिसारयन्त्यः । तथा दिवानीतं निजयसती स्वपात्रे स्थापितं आहार रात्री मुंजानः सपथः किमिति न स्यात् । ततो महाप्रतसंपूर्णतामिछरात्रिभोजनविरमण षष्टमणुव्रतमनुतिष्ठवेष । अणुप्रतत्यं चास्य दिवा भोजनस्यापि करणातू । यदाहु:--रहे अणुव्वदे राइभोयगादो देरमणमिनि । तथा चाबोचाम धर्मामूते ॥
पंचतानि महाफलानि महता मान्यानि विध्वग्विरस्थात्मानीति महाति नक्तमशनोज्झाणुव्रतामाणि ये ॥
प्राणित्राणमुखप्रवृत्त्युपरमानुकान्तिपूर्णीभवत्साम्याः शुद्धदृशो तानि सकलीकुर्वन्ति निवान्ति ते ॥ स्वामिनिर्देशद्वारेग गुप्तीः समिसीच लक्षयति--
अण्हयदारोपरमणदरस्स गुत्तीओ होन्ति तिण्णेव ।।
चेट्ठिदुकामस्स पुणो समिदीओ पंच दिट्ठाओ ॥ ११८६ ॥ मूलारा-अण्हयदारोपरमणदरस्स आमचद्वार निरोधासरूस्य। चेटिंदुकामम्म गमनवचनादिकं कर्तुं प्रवृत्तम्य । सक्तं च--
सर्वति गुप्तयस्तिखो योगनिमहलक्षणाः ॥