________________
मूलाराधना
आश्वास
कर्म प्रतं । न बिनस्मीत्यादिको शानोपयोगो भण्यते आगमभाववतमिति । नो आगमभाचपतं नाम चारित्रमोहोपशमात् क्षयोपशमात् क्षयाता प्रवृत्तो हिंसाविपरिणामाभाचः अहिंसावित्रतं । प्राणिनां वियोजने प्राणानां, असदभिधाने, अदत्ता हामे, मिथुनकर्मविशेष; मूकीयाँ थाऽपरिणतिरिति यावत् । तथा चोक्तं 'हिसासूसस्तेयाब्रह्मपरिप्रवेभ्यो विरतितमिति' हिंसाधयः क्रियाविशेषा आत्ममः परिणामास्तेभ्यो आस्मनो व्यावृत्तिहिंसाविषपरिणतितमिति सूत्रार्थः । हिसाविष्यावृत्तत्वं नाम यरूप जीवस्य प्रतसंशिसं तत्परिपाल्यते रात्रिभोजननिवृत्या प्रवचनमतकाभिश्च । यसिन्वाऽसति सहिनश्यति सति घन यिनश्यति तत्तत्यालति यथा दुर्गा राजानं । सस्यां रात्रिभोजननिवृत्ती प्रवचनमातृकासुभाषनासु वा सतीषु ईिसाविष्यावृसत्यं मयति । म ताखसतीषु इति युक्तमुक्तं सूत्रकारेण ।
कस्कस्तद्रक्षणार्थमुपाय इत्या--
मूलारा-रक्सट्ठ अपायपरिहारलक्षणं रक्षणनिमित्तं । पवयणमादाओ प्रवचनमातरः । प्रवचनस्य रत्नत्रयस्य मातर इव पुत्राणां मातर इव सम्यग्दर्शनादीनां अपायनिधारणपरायणास्तिस्रो गुमयः, पंचसमितयश्च । अथवा प्रचचनात्य मुनेचारित्रमात्रस्योत्पादनरक्षणविशोधनविधानात्तास्तथा व्यपदिश्यते । तथा पायोचाम धर्मामृते-वृत्तं ।।
अहिंसा पंचात्मनतमथ यांग जनयितु । सुवृत्तं बातु ता विमलयितुमंबा: श्रुतविदाः ।। विदुम्तिम्रो गुतीरपि च ममिनी: पंच नदिमाः ।
श्रयन्विष्टायाप्टौ प्रवचनसावित्रीब्रतपरः ।। १॥ भावणाओ वीर्यान्तराय चारित्रमोहनयोपशमाद्यपेक्षणात्मना भान्यतेऽसत्प्रवर्त्यन्त इति भावना असकृत्प्रवृत्तयः । अभ्याससंस्कारा इति यावत् । सब्बाओ निःशल्यताभावनासंग्रहार्थमिदं । यस्मिन्नश्यति यद्विनश्यति सति च तिष्ठति तत्तत्परिपालयति । यथा दुर्गा राजानं । तिप्रति च सति रात्रिभोजननिवृत्यादिपरिणामजाते जीवम्य हिमादिल्यावृत्तं नाम नोआगमभावनतापरनामधेय स्वरूप न असतीति तत्परिपालयन्ति रात्रिभोजननिवृत्त्यादयः शुद्धचित्परिणतय इति निर्णयः । ननु च जीवाश हिनस्मि, इत्यादि परिणामो प्रतमित्युच्यते । स किमुत्पन्नः सम्विनश्यत्युत तथैवाबवत्तिप्ठते । न लावदतिष्ठते अनुभवविरोधाजीवादितत्त्वज्ञाने तच्छूछाने बाप्रवृत्तस्यात्मनस्तथोपयोगपतीतेः । अथ विनश्यति परिणामान्नरोत्पत्तायसावितीध्यते तहि, तस्यासतो मृतपुत्रवत्का रक्षा। सतो पायपरिहारो रक्षा । ततस्तेसि चेवेत्यादि सूत्रं युक्तिवियुक्तमिव पश्यामः । अनोच्यते-यावजीविकहिंसादिययावृत्तिरूपपरिणतस्य अवस्थातुरात्मनः कथंचिचथैशवस्थानस्य विवक्षितत्वानोक्तदोषोऽवकाशं लभते इति ॥
१९७२