________________
मूलाराधस
आचरण किया था इस लिए भी इनको महाव्रत कहते हैं. अथवा ये स्वयं महान् हैं अर्थात् स्थूल और सूक्ष्म दोनो प्रकारके पंच पातकोंका त्याग ही इनका स्वरूप है इसलिए भी इनको महावत कहते हैं. ,
भाश्वास
तेसि चेव वदाणं रक्खटुं रादिभोयणणियत्ती अप्पवयणमादाओ भावणाओ य सव्वाओ || ११८५ ।। रक्षणाय मला तेषां निवृत्ती रात्रिभुक्तितः ॥
राद्धांतमातरवाष्टौ सर्वाश्चापि च भावनाः ।। १२२४॥ विजयोदया-तेसिं चेव बदाणं नेपामेवाहिंसादिवतानां। रक्वत्थं रक्षणार्थ । रादिभोयणणियत्ती रात्रि भोजमानिवृत्तिः । रावी यदि भिक्षार्थ पर्यटति प्रसास्थावगंश्च द्वन्यादरालोकत्वात् । न च दायकागमनमार्ग, तस्याना. वस्थानदेश, आत्मनो वा उच्छिएस्य वा निपातदेश, दीयमानं वाहार योग्य न वेनि निरूपयितुमर्थ कथं समर्थः ? दिवापि दुरिहारान जानाति स सूक्ष्मानयं कथं परिहरेत् कच्छकादिकं दाथिकाया: भाजनं वा कर्थ शोधयति । पदविभागिका वा पपणासमित्यालोचनां सम्यगपरीक्षितषियों कुर्वतः कथं सत्यवतमयतिष्ठते । सुप्तन स्वामिभूतनादसमप्याहार गृङ्गतोऽदसादाने मयान् । कचिद्भाजने दिवय स्थापित, आत्मवास मुंजानस्यापरिग्रहनतलोप: स्यात् रात्रिभोजनात्तु च्यावृत्तः सकलानि प्रतान्यबतिष्ट्रने संपूर्णानि । भट्टप्पवयणमादाभो अटी प्रवचनमातृकाश्च सइतपरिपालना एवं पंच समितयः तिम्रो गुप्तयश्व प्रवचनमासूकाः । रत्नत्रय प्रवचनं तस्य मातर इवेमाः । क उपमार्थः? यथा माता पुत्राणां अपायपरिपालनोद्यता, प, पिसमितयोऽपि प्रतानि पालयन्ति । भावणाओ य सव्वाओ भावनाश्च सर्वाः वीर्यातरायक्षयोपशमचारिशमोहोपशमक्षयोपशमक्षिणात्मना भाच्यतेऽसत्प्रवन्यते इति भावनाः । अथ किमिदं प्रतं नाम? यावज्जीवन हिनसि, नानृतं वदामि, नादसमानदे, न मिथुनकर्म करोमि, न परिग्रहमाददे । इत्येचंभूत आन्मपरिणाम उत्पनः कथंचित्तथैव भवतिष्ठत उत विनश्यति था? । अवस्थानमनुभवविरुद्धं । जीचादिपरिशाने तस्य धशाने वा प्रवृचस्य इत्थमुपयोमामायाल । अथ यिनश्यति ? परिणामान्तरोत्पसौ अलति का रक्षा ? सतो धपायपरिहारो रक्षा ततः किमुच्यते बतानां रक्षायै रात्रिभोजनविरतिरिति । यदा नहिनस्मीत्युपयोगो न सदा मानृतं घवामीत्येवमादयः संति परिणामाः । किं पुनः परिणामांतर वाच्यम् । अत्रोच्यते
नामाविधिकरपेन चतुर्विधानि प्रतानि । तत्र मामवतं कस्यचिद्रतमिति कृता संशा । हिंसादिनिवृतिपरिणामयत आत्मनः शरीरस्य बंधं प्रत्येकत्वात् नाकारः सामायिक परिणतस्य सद्भावस्थापनातं । भापत्रतत्वंग्राहमानपरिणतिरात्मा भागमव्ययतं । यतक्षस्य शरीरं त्रिकालगोचरं, शायकशरीरवतं । चारित्रमोहस्य क्षयारक्षयोपशमाद्धा यस्मिन्नास्मनि भविष्यति बिरतिपरिणामाः स भाधिवतं । उपशमे क्षयोपशमे शवस्थितः चारित्रमोहो नो आगमद्रव्यन्यतिरिक्त