________________
मूलाराधना
आश्वासः
चक्रवातसुखस्य सत्यतायाः कारणमाच
रागविवागसतण्णादिगिहि अवतित्ति चक्कवट्टिसुहं ।। णिसंगणिव्युइसुहस्स कहं अघह अणंतभागं पि ॥ ११८३ ।।
गृध्याकांक्षाकारणं सेवन गचक्री सौख्यं रागपाक वितृप्ति ।। सौख्यस्येदं नास्तसंगस्य तुल्यं स्वस्थोश्वस्थैः सौख्यमाप्नोति कुत्र॥१२२१ दुरदानि पश्यति सामगि पुश्यति कर्माणि युट्यन्ति चित्राणि संगे । ऽगृहीत यतः संयतस्यापि हेयस्ततः सर्वदासी पटिछेन पुंसा ॥ १२२२ ।। ।
इति पंचम व्रतम् ॥ पिजयोदया-रागविचारासतण्डारगिद्धि अवतित्ति चक्रवटिसुई। रागो विपाकः फलमस्येति रागषिपाकरूप विषयसुखमासंध्यमाम रंजयति विषयेयिति रागो विपाकः फलं सुखस्येत्युच्यते । सह तृष्णया वर्तते इति सतृष्ण, भतिशयेन गायकांक्षां जनयति इति अतिगृद्धि। न विद्यते दृप्तिरस्मिनित्यषितृप्ति यदेवंभूतं चक्रवर्तिसुख । णिस्संगणिबुदिसुखस्स नि:संगस्य यभितिसुखें तस्थानातभागमपि न प्रामोति ॥
फुलवकिसुखं निःसंगसुखादयकृष्यत इत्यारेको निराकरोति ।।
मूला--रामयिवाग विषयसुखमासेव्यमानं विषये पुरुष रंजयतीति रागो विपाकाफलमस्येति रागविपार्फ चक्रिसुखं । सतण्डा प्रागुक्तलक्षणतृष्णानुबंधि । अदिगिद्धी अतिशयेन गृद्धिराकांक्षा लोपट्यमस्मिन्निति अतिगृद्धि । अषिनित्ति नास्ति विशेषेण पुनराकांक्षा निवृत्तिलक्षणेन तृभिः सौहित्य, पुनर्नानुभवामि कदाचिदपीत्यर्वविधपरिणतिरूपं यत्र सवितृप्ति । यत इत्थंभूतं चक्रवर्तिसुखमत एतद्विलक्षण निःसंगस्य यतेयेन्निवृत्तौ संगत्यागे निद्वन्द्वतायां मुखं मुक्तात्मनामेव शर्म तस्य भार्गपि अनंतोशमपि । कथमग्वेज्ज अग्र्धन प्राप्नुयातदिति संबंधः ॥ आकिंचन्यम ॥
निष्परिग्रहतासे होनेवाले सुखस चक्रवर्तीका सुख अल्प है. यह बताते है
अर्थ-विषयसुखका उपभोग लेने से वह इंदिय-विषयोंमें आसक्ति करता है. इस वास्ते चक्रवर्तिका सुख गगभाव को उत्पन्न करने वाला है यह तृष्णाको घटाता है, इस सुखमें अतिशय लंपटताप्राप्ति होती है. पार बार भोगनेपर भी वृति उत्पन्न होती ही नहीं. इसलिए परिग्रहका त्याग करनेपर रागद्वेषरहित यतीश्वरको जो सुख