________________
भाश्वास
मूलागधना
महाश्रमकरे भारे रभसागारवानिव ॥
निरस्ते सकले ग्रंथ नितो जायते यतिः ॥ १२१६ ॥ विजयोदया-भारकतो पुरिसो भागक्रांतः पुरुषः । भारं ऊरुडिय भारमवताय । णित्रुदो होदि मुखी भयति । यथा तथा णिस्संगो णिव्युदो होदि निपरिग्रहः मुखी भवति । गंथे पयहिय ग्रंथाम्परित्यज्य । बाधाभाचलक्षण हि सुखं सर्वमेव । तथाहि-शनादिना क्षुधादायपगते जातं स्वास्थ्यमेव सुस्वमिति लोको मन्यते ।
संगत्यागात्सुखित्वमाह-- .
मूलारा-कुरुहिंब अपवार्य । णिन्दो सुरखी। सर्वमपि हि सांसारिक सुखें बाधाभावलक्षणमेव । भोजनादिना अदाधापनोदाजाते स्वास्थ्ये लोकस्य सुखव्यवहारोपलंभात् । पजहिय परित्यज्य प्रथानिःसंगःसन् ॥
जिसको सुखकी इच्छा है उसको परिग्रहका त्याग करनेसे महासुख प्राप्त होता है ऐसा आचार्य कहते हैं
अर्थ-जिसने अपने मस्तकपर बोझा धारण किया है उसको वह बोझा उतरनेपर सुख होता है. वैसे ग्रंथका-परिप्रदोका त्याग करनेसे मनुष्य सुखी होता है. बाचाका अमाप होना ही सुरजेते खारेसे भूख मिटती है तब जो स्वास्थ्य प्राप्त होता है लोक उसकोही सुख कहते हैं, यस्मादेपं परिग्रहवारणेऽतियहयो अम्मद्वयभाषिनो धोपाय
तझा सव्वे संगे अणांगए वनुमाणए तीदे ।। त सम्बत्थ णिवारहि करणंकारावणुण्णाहिं ॥ ११७९ ॥ भवंतो भाचिनो भूता ये भवन्ति परिग्रहाः ॥
जहाहि सर्वधा तास्वं कृतकारितमोदितः ॥ १२१७ ॥ विजयोदया-तमा तस्मात् । सव्वे संगे सपिरिग्रहान् । अपागवे अनागतान् । चट्टमाणगे तीदे वर्तमानानती. तांश्च भवान् । सम्वत्थ णियारेहि सर्वधा निवारय । करणकारायणुण्णाहिं कृतकारिताभ्यामनुमोदनेन । कथं अतीतो भावी वा परिग्रहो बंधकारणे येन निधार्यते। अयमभिप्रायः अतीतस्वस्थामिसंबंधऽपि वस्तुनि ममेदं वस्त्वासीदिति तदनु स्मरणानुरागादिना अशुभपरिणामेन बंधी भवतीति मा कृथास्तदनुस्मरण अनुराग वा । एवं भविष्यति इत्थंभूतं मम द्रविण इति ॥ .
यस्मादेवं परिमहमहणेऽतिबहवो जन्मद्वयभाविनो दोषा भवेयु:--
१९६५