SearchBrowseAboutContactDonate
Page Preview
Page 1155
Loading...
Download File
Download File
Page Text
________________ मृलाराधना आश्वास me । ग्रंथो महाभयं नृणामेकरथ्ये सहोदरी ॥ ग्रंधार्थ हिंसि बुट्टियलो-काष्टा परस्परम् ।। ११३५ ।। विजयोदया-गंयो मरं चरणां: गनुभपलशस्थ कर्मणः उववादुपत्रानः परिणाम आत्मनो मर्यन बास्तु' शनादिको गोथः तथाभूतस्ततः किमुक्याने ग्रंथो भयमिनि. भयहेतुत्वादयमिति सदोषः । महोदरा पको प्रसवा अपि संतः पयरत्यजा प्रकरथ्यनगरे जाताः । यस्मात् । ते अपयोग माग्टुं अन्योन्य जन्तुं । अन्धणिमिस वसुनिमिर्श मदिमकामी युधि कृतर्पतः। मंथस्य भयहेतुत्यम ग्ल्यानेन रुदापयति-- मूलारा-भयं भयहेतुः । सहोदरा एकोणप्रभवा अपि सन्तः । एयरस्थया एकरचे नगरे जाताः । जे यस्मात् ते प्रसिद्धाः । मदिमकासी मसिमकार्षः । चित्तं कृतवन्त इत्यर्थः । अत्रान्ये द्वित्त्वमिच्छन्ति अर्थ-परिग्रहसे मनुष्यमै भय विकार उत्पन्न होता है, शंका-भयनामक कर्मके उदयसे जो परिणाम उत्पन्न होता है उसको भय कहते हैं. वास्तु क्षेत्रादिक परिग्रह भयरूप नहीं हैं. इस लिये परिग्रहको आप भय उत्तर-भयके लिये परिग्रह कारण है इस वास्ते उसको हम भय कहते हैं. एक माताके उदरम उत्पन्न हुए भाई भी एकरथ्या नामक ग्राममें अन्योन्यको मारनके लिये उद्यत हुये थे यह विचार करके बुद्धिमान लोक परिग्रहमें अभिलाषा नहीं रखते हैं, अत्थणिमित्तमदिभयं जादं चोराणमेक्कमेक्केहिं ।। मज्जे मंसे य विसं संजोइय मारिया जं ते॥ ११२९ ।। नस्कराणां भयं जातमन्योन्यदक्षिणाधिनाम् ।। भयो मांस विषं घोरं यतः संयोज्य मारिताः ॥ ११०६ ।। विजयोदया-अत्यणिमित्त अदिम जाद अतीव मयं जातं । चोरण रक्कमेकाद। चौराणामन्योम्यैः सह । मज्जे मंसे य विसं संजोदय मधे मांसेच विर्य संयोज्य मारिदा जे ते यस्माते मारिताः ॥ आख्यानांतरेण तदेवाह -
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy