________________
मूलाराधना
भाव
१११३
दृष्ट श्रुतानुभूतानां विषयाणां रुचिस्मृतिः ।।
नारीसंसर्ग एषोऽपि विरहेऽप्यस्ति योषितः ।। ११३२।। विजयोत्या-दिहाणुभन सचिलयाणं सानो अनुभूदागा तानां च विषयाणां अभिलाससुमरणं मभिलापस्मरण । सव्यं पसी वि होदि महिलासंसम्गी पषोऽपि भवति युवतिसंसर्गः । इत्थीविरहे वीविरहे।
खिया सहवासादिमा विनापि त्रीसंसर्गमादर्शयति---
मूलारा-एसा वि यदिदं दृष्टानां, अनुभूतानां, या विषयाणां अमिलपणं स्मरण वा तत्सर्वमियं अपरा स्त्री मसगौं भण्यते। इस्थिविरहे वि योषितो व्यवधानेऽपि सति ।। उफन-घटतानुभूतान्विषयानभिलप्यतश्र संम्मरतः ॥
प्रमदाचिरहेऽपि मुनेभवाने प्रमनायो दोषः ॥ प्रकारांतरसेभी स्त्रीसंसर्गका निरूपण करते है
अर्थ-वीके विग्हमें भी देखे हुए, सुने हुए, अनुभब जिनका लिया है ऐसे पदार्थकी अभिलाषा करना बारबार उनका स्मरण करना यह भी संसर्गका एक भिन्न प्रकार है.
धेरो बहुस्सुदो पच्चई पमाणं गणी तवस्सित्ति ॥' अचिरेण लभदि दोसं महिलाबग्गम्मि वीसत्थो ।। १०९८ ॥ वृद्धो गणी तपस्वी न चिश्वास्यो गुणवानपि ॥
अचिराल्लभते दोषं विश्वस्तः प्रमदाजने ॥ ११३३ ॥ विजयोदया--थेरो स्थविरः, बहुश्रुतः, प्रत्ययितः, प्रमाणभूतः गणधरः, तपस्वीत्येवं प्रकारः1 अचिरेण चिरकालमंतरेण । लभदि दोसे अयशो लभते । महिलावग्गम्मि युवतियगें । बीसत्थो विश्वस्तः॥
वृद्धत्वादिधर्मणामपि श्रीषिश्वासो दोपाय स्यादित्याह
मूलारा-पच्चाई प्रत्यायित्तो विश्वास्य इति यावत् । पमाणं प्रमाणभूतः । तस्सित्ति तपस्थीत्येवंप्रकारोऽपि किं पुनस्तारुण्यादिदुर्यशस्करधर्मभागितीति शब्देन प्रकाश्यते ।
अर्थ-वृद्धमुनि, बहुश्रुतमुनि-अनेक मतोंको जाननेवाले मुनि, प्रमाणभूत मुनि आचार्यपदधारक मुनि बहुत