________________
CARATHAARAranasDAct.at
मुलाराधना
अधि
लीणो वि मट्टियाए उदीरदि जलासयेण जह गधो ॥ लीणो उदीरदि गरे मोहो तरुणासयेण तहा ॥ १०७४ ।। शांतोप्युदीयते मोहः पुंसस्तरुणसंगतः ॥
लीनः किं मृत्तिकागंधो नोदेति जलयोगतः ॥ १६५७ ।। विजयोक्या-लीणो विलीनोऽपि। मनियार मृतिकाया। गंधो गंधः । जघा जलासयेण जलाश्रयेण । उदीर दि उवयमुपैति । लीणो षि मोहो परेलीमोऽपि नरे मोहः । उदीरदि उदयमुपनीयते । तरूणासरण सरणाश्रयण तथा ।
मोहोदयभावाभावयोस्तरुणसंसर्गभावाभावानुविधायित्वं दृष्टान्तेन स्पष्टयितु गाथाद्वयमाहमूलारा--लीणो वि इनि-लीणो अनुभूनः 1 जलासएण नीरसंसर्गेण ।।
अर्थ - जैसा मट्टीम गंध रहता है परंतु जलके आश्रयसे वह प्रगट होता है यमा नरुण के आश्रगम गुप्त भी मोह उमड पडता है.
संतो वि मट्टियाए गंधो लीणो हयदि जलेण विणा ॥ जह तह गुठीए विणा गरस्स लीणो हवदि मोहो ॥ १.७५ ।। रहितो युवसंगत्या मोष्टः सम्मपि लीयते ।।
जीवस्य जलसंगत्या पुष्पगंध इव स्फुट । ११८८ ॥ विजयोदया--सन्तो वि सनधि मृत्तिकाया गंधः । जलेन बिना लीनो भवति यथा तथा गोष्टयर बिना मोहो नरस्य लीनो भवति ।
मूलारा-भतो वि इति–हीणो हवइ नोदेतीत्यर्थः ॥
अर्ध-मट्टीका गंध मट्टी में रहता हुआ भी जलके संसर्गके बिना प्रगट होता नहीं है. वैसा संसर्ग के बिना मनुष्यका मोह प्रगट नही होता है.
११००