________________
28
मलाराधना
आश्वास
विजयोदया-अण्णस्स अप्पणो वा अन्यस्यात्मनो वा । सिंघाणगं श्लेष्माण। मूत्र, पुरी, चम्मठियसापूयाणि. या चर्म अस्थि वसा पूयादिकं वा । सगे तुडे चुमनि आत्मीये मुखे क्षिपति ॥
मूलारा-अण्णस्स इति-सिंघाणय श्लेष्मा । खेल थुक्कं । पुरिस पुरियं । तुंडे मुखे ।
अर्थ-दूसरेका अथवा अपना श्लेष्मा-कफ, मूत, विष्ठा, चर्म, हड्डी, बसा, पीष, अपने मुखमें डालता । है. इस कार्य को करते समय उसको ग्लानि नहीं आती है.
जं किं चि खादि जं किं चि कुणदि जं किं चि जंपदि अलज्जो । जं किं चि जत्थ तत्थ व वोसरदि अयाणगो बालो ॥ १०२४॥ पत्किचित्कुरुते चूते बालः स्वायत्यलज्जितः ॥
हवते विगतज्ञानः प्रदेशे यत्र तत्र वा ॥ १०५० ।। विजयोदया--ॐ किं चि खादि. यत्किंचिदत्ति, यस्किचित्करोनि । यत्कित्रि उजल्पत्यलज्जः । जंक वि जत्थ तत्य यि यकिंचिद्यत्र तत्र वा शुवावशुची वा देशे । योसरदि व्युत्सृजति । अजाणगो बालो असो वालः ॥
मूलारा-- इति—जं विचि यत्किचिद्भक्ष्यमभक्ष्य था । जरथ तत्थ यत्र तत्र शुनावशुचौ वा प्रदेश । घोसरदि गुंचति मूबपुरीपादिकं ।।
अर्थ-जो कुछ भी पदार्थ बालक खाता है. मनमें जो आया यह कार्य करता है. मूहमें जो आरा वह बोलता है. जगह पवित्र हो अथवा अपवित्र हों वहां अज्ञ वालक मलमूत्रका विसर्जन करता है.
बालत्तणे कदं सब्यमेव जदि णाम संभरिज्ज तदो ॥ अप्पाणम्मि वि गच्छे णिब्वेद किं पुण परंमि ॥ १०२५ ॥ पाले यदि कृतं कोऽपि कृत्यं संस्मरति स्वयम् ।।
तदात्मन्यपि निर्वेदं यात्यन्यत्र न किं पुनः ॥ १०५१॥ विजयोदया-बालसणे कई बालत्वे कृतं । सर्वमेव यदि स्मरेत्ततः आत्मन्यपि गच्छेनिर्वेदं किं पुनरम्यस्मिन् ।
नुडि ॥