SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः १०६० शरीरस्याविशुक्रातवमयत्वेनाशुचित्वादत्यतीपेक्षणीयत्वमनुशास्तिमूलारा-अमेझभिव गूथमिव । विहिंसणिज्ज जुगुप्सनीय । उजिघि आमातु ॥ आलटुं आलिगितुं छोप्तुं वा । परिमोतु उपभोक्तुं तं बीज शरीरमित्यर्थः । तमछुमशोणिताख्यं बीजं तत्परिणामत्वाच्छरीरं इत्यर्थः । अथवा तब्बीजमिति पाठः । तत्र तच्छुकशोणितं बीजमस्येति तद्वी शरीरमित्यर्थः । अत्रेदमैदपर्यम्--यतः शरीरं द्रष्टुमपि पुरीपमिव घृणा क्रियते ततः कुतः पुनराधाणादियोग्यं भवेत् । तथा चोक्तम् द्रष्टुं घृणायने देहो व!राशिरिच स्फुटम् ।। स्पष्टुमालिगितुं भोक्तुं नहीजो युज्यते कथम् ॥ अर्थ-यह शुक्र और रक्त देखने के लिये भी अयोग्य है. विष्ठा जैसी देखने योग्य नहीं है. इसलिये इनका आलिंगन करना, उपभोग लेना कैसा योग्य समझा जायगा ? जब शुक्र शोणित अर्थात् रक्त वीर्यकी ऐसी अपवित्र अनुपभोग्य अवस्था है तब उनसे बना इश्रा शरीर भी आलिंगनयोग्य और भोगने योग्य नहीं है ऐसा समझना चाहिये. परिणामिकारणशुरुया तत्परिणामरूप कार्य शुद्धं भवति । शरीरं न संपत्ति कथयति समिदकदो घदपुषणो सुझदि सुहत्तणेण समिदस्स" असुचिम्मि तम्मि बीए,कह देहो सो हवे सुद्धो ॥ १००६ ॥ कणिकाशुद्धितः शुद्धः कणिकातपूरकः।। वर्षोषीजः कथं हो विशुजूचतिकवाचन ।। १०३० । इति बीजम् । बिजयोध्या-समिक्षकदो धपुण्णो सुज्झवि कणिकाकतं घुतपूर्णकं सुजसदि शुस्यति । सुनसणे मुशतया। समिदस्स कणिकाद्रव्यस्य । सुचिम्मि तम्मि बीप अचिबीजे तस्मिंम्स्यिते । का वेहो सो ये सुजो बेहः परिणामः कथं शुद्धयति ॥ धीय ॥ परिणामिकारणशुद्धया सत्परिणामात्मकस्वात्कार्यमपि शुद्ध भावशुद्ध कणिकाधूतपूरचा पुनर्मनुष्यशरीरं तद्धिपर्ययादित्यावेदयति-- १०६०
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy