SearchBrowseAboutContactDonate
Page Preview
Page 1076
Loading...
Download File
Download File
Page Text
________________ मुबाराधना आभासः १०५८ मूलारा-देहस्स प्रकरणान्मनुजानामिति द्रष्टव्यं । णिपत्ति निष्पक्षमानता । जन्म प्रसवः । युट्ठी जन्मक्षणोतरकालभाव्युपचयः । निगम कर्णाचंगेभ्यो निर्गच्छन्तीति निर्गमाः कर्णमलावयः । पेच्छसु अहो महासत्व, कर्मक्षपणो सात, मुमुक्षो । ब्रह्मचर्यप्रससिद्धयर्थ देवस्य चीजादीनि प्रेक्षस्य ।। अपवित्रताका वर्णन करने के लिए अब उत्तर प्रबंध है- . अर्थ--देहका चीज, उत्पत्ति, क्षेत्र, आहार, जन्म, वृद्धि, अवयुव, निर्गम, अशुचि, व्याधि और नश्वरता इतने प्रकारोंको हे क्षपक तुम देखा ऐसा आचार्य क्षपकको कहते हैं. १ देहके बीज, उत्पत्ति वगैरह विषयोंका विवे. चन यहांसे आचार्य करेंगे। SHAREF । RESents देस्य बीजमितयाण्यांनायोत्तरंगाया .... ............. ... ..देहस्त सुक्कसोणिय असुई परिणामिकारणं जमा ! ! ... ... . .: देहो- वि होइ असुई अमेझघदपूरवो व तदो॥ १.०४॥ ......... ....... वेहस्याशचिनिजं यतो लोहितरतसी॥. . . . ..... सतोऽसावशुचियो यथा गूथाज्यपूरकर १७५२ ॥... . ....: विजयोदयान्देहस्य बीजं मनुजामा शुकशोणितं । अशुचि शुक्र पुंसः, शोणितं च वनितायाः परिणामि कारणं । जमा यस्मात् । परिणामिकारण शरीरत्वेन तदुभयं परिणमति:प्तस्मात्परिणामिकारणं । देवोषि असुइ. शरीरमपि अशुचि तत एव । अमेझघटपूरमोघ अमेध्यघृतपूरक इव । यवशुचिपरिणामि कारणं तदधुचि यधामेध्यघृतपूरक अशुचिपरिणामकारणं च शरीरं इति स्वार्थः ॥ .. देहयीजं गाथात्रयेण व्याचक्षाणः प्रथम मानुषयपुषो अशुच्युपादानकारणकत्वेन अशुचित्वमुपपादयति मुलारा-सुखसोणिदं शुक्र गर्भयोग्य पुंसो रेतः शोणितं च शुक्रशोणितं । ममाहारद्वंद्वस्य महतप्रधानत्यात किंचिगर्भप्ररोहणयोम्यं तायिकमयस्थांतरमापन्नं शुकार्तवमित्यर्थः । तथा चोक्त अष्टांगहदये शुद्धे शुक्रातचे सत्वः स्वकर्मक्लेशचोदितः। गर्भः संपद्यते युकिवादग्निरिवारणी ।। २०५८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy