________________
दिगाहौल त्यालय
ताप
गतदार अथ प्रशस्ति बर्द्धमानो महावीरोऽतिवीरो वीरः सन्मतिः । अद्यापि शासनं यस्य राजते तं नमाम्यहम् ।।१।। नमस्तत्त्व दिग् वीराब्दे, कुन्दकुन्द मुनीश्वरः । समभूत् तत्त्वदेशक: मूल संघ प्रवर्तकः ॥२॥ तस्यान्वये सुविख्याताः, संख्याता: यतिनायकाः। पाणिपात्र पुटा हारा: बभुवतुः दिशांबराः ॥३॥ तस्मिन् क्रमेण संजातो गणाधिपस्तपोधनः । शान्तिसागर नामासौ मुनिधर्म प्रवर्तकः ।।४।। समलंकरोत् तत् पट्टमाचार्यों वीरसागरः । स्वाध्याये निरतः शाश्वत् विरतस्तनु भोगतः ।।५।। काय लियः यः पिसिन्धु यतीश्वरः । चतुर्विध गणैः पूज्यः, संजातः संघ नायकः ॥६।। तयोः पार्श्वे मया लब्धा, दोक्षा मंसार पारगा। प्राकरी गुण रत्नानां यस्यां कायेऽपि हेयता ।७।।
[विशेषकम् ] संवेगभाव सम्पन्नो धर्म सिन्धु ऋषीश्वरः । आचार्य पदमासीनो, वीरशासन बद्धकः ॥८॥ अलंकरोति तत् पट्टमाचार्योऽजितसागरः । वैयाकरण मान्योऽसौ, शिक्षणैः कुशलः सदा ।।६।। मम शिक्षा प्रदात्री या, आर्यिका प्रमुखा मता 1 कवित्वादि गुणोपेता, ज्ञानमती हितंकरा ॥१०॥ नाम्ना जिनमती चाहं. ग्रन्थस्यास्यानुवादनम् । यया कृतं सदा भूयात्, परिणाम विशुद्धये ॥११॥