________________
मरणकण्डिका - ६२९
शस्नोक
श्लोक सं./पृष्ठ सं. ] श्लोक
श्लोक सं./पृष्ठ सं.
कालानुसारतो ग्राह्या कालानुसारिणौ ग्राह्यौ कालकूटं यथान्नस्य कामाकुलितचित्तस्य काम्यमानं जनं कामी कामी शूरोऽपि तीक्ष्णोऽपि कामाध्वना कुच-फलानि कालेयकानि सप्तांगे कायः कृमि-कुलाकीर्णः कायो जलैः पयोधीनां कांपिल्य-नगरेऽर्थार्थं काय-क्रिया-निवृत्तिर्वा कामिभिर्भोगसेवाया कातरत्वं न कुर्वन्ति कास-शोषारुचिश्छर्दि काकंद्यां चण्डवेगेन कांक्षन्तोऽपि न जीवस्य कालेऽतीतेऽभवत् सर्वः कालेन निर्जरा नून काल-त्रितय-भावीनि
७००/२२२ पुवन्ति दारुणां पीड़ा. ९९८/२९१ ७०२/२२२ कुत्सिता नुर्यतो मारी १०१६/२९४ ८७४/२६८ कुल-जाति-यशोधर्म
१०२१/२९४ ९१९/२७६ कुथित-सद्मनि वा कुथितैः कृते ११०३/३१० ९२३/२७६ कुर्वतोऽपि परां चेष्टा
१९९९/३३४ ९४४/२८० | कुथितस्त्री-तनु-स्पर्श
१३२०/३७९ ९७३/२८६ | कुर्वन्तो देहिनां दुःखं १३३३/३८२ ५०७६/३०५ कुपितः कुरुते मूढः
१४४३/४०६ १०८२/३०६ कुलसंघयशस्कामाः
१६१४/४४१ १०९४/३०८ कुलालेऽरिष्ट-संज्ञेन
१६३५/४५२ ११९८/३३३ कुंभीपाके महातापे
१६५१/४५७ १२४६/३४७ कुलीनो धार्मिको मानी १७३०/४७४ १३१९/३७९ कुर्याद दिव्यादिभोगानां १७७३/४८४ १६०७/४४० कुर्वन्ति बांधता: विघ्नं १८५३/५०७
कुदर्शनावृत्तकषाययोगैः १९२७/५३० १६२९/४४८ कुरुष्व सुखहेतूनां
१९९२/५४९ १६९८/४६८ १८४५/५०५ कृत्याकृत्ये यतो ज्ञात्वा १९४२/५३३ । कृत-योग्य-क्रियो युद्धे
२५/१० २२३०/६०६ कृतिकर्म विधायासौ
५३२/१७९ कृत्वा त्रिशुद्धिं प्रतिलिख्य ५९०/१९५
कृत्वापि कल्मषं कश्चित् ६५२/२१० ११५३/३२० कृत्यस्तृणमयोऽसन्धिः
६७३/२१५ १३३९/३८३ कृषति दीव्यति सीव्यति ११८८/३३२ १७३६/४७६ | कृत्वा हिंसानृतस्तेय
१४४५/४०७ २०७७/५६९ कृतस्य कर्मणः पूर्वं
१७११/४७० कृशानु-मूषिकाम्भोभिः १२१२/३३७
कृष्णा नीला च कापोती १९९०/५४७ ५५२/१८६ कृतकृत्या गृहीतार्था
२०५४/५६३ ६०१/१९७ कृत्यस्तत्र समस्तेन
२०६१/५६५ ७२७/२२८ कृतार्थतां समापनो
२१०७/५७७ २४३/२८०
किमालंद परीहारं किं पुनर्विकृता कल्पा: किं करिष्यन्ति ते भोगा किं त्वमिच्छसि भूयोऽपि किं न तैर्भुवने प्राप्त
कुर्वतः समितीप्ती: कशलोऽपि यथा वैद्यः कुर्वाणस्यानुमान्येति कुरुते देशनां सूरि. कुलीनो निंदितं कर्म