SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ मरणकण्डिका - ६२८ श्लोक श्लोक सं./पृष्ठ सं, | श्लोक श्लोक सं./पृष्ठ सं. ११०२/३०९ ११४८/३१९ १२११/३३७ १३८३/३९३ कस्तूरिका कुरंगानां कषायेन्द्रिय-संज्ञाभि. कलिं कलकलं वैरं कश्चिद् दीक्षामुपेतोऽपि कषायाक्ष-गुरुत्वेन कषायाक्ष-गुरुत्वेन कषायाक्षगुरुत्वेन कषायेन्द्रियदोषेण कण्ठालग्नशिलोऽगाधं कषायमत्त उन्मत्त: कषायाक्ष पिशाचेन कषायाक्ष वश स्थायी कषायेन्द्रियदोषेण कषायेन्द्रिय दोषातः कषायाक्ष गृहीतस्य कषायेन्द्रिय-दुष्टाश्वैः कषायेन्द्रिय-दुष्टाश्वैः कषाय-मर्कटा-लोला: कषायाक्ष-द्विषो बद्धा कषायाक्ष-द्विपा मत्ता कषायाक्ष-गजाः शील कषायाक्ष-महाव्याघ्राः कषाय-चौरानति-दुःखकारिणः कासव-निरोधेऽय कटुतिक्त-कषायाम्ल कस्यचित् क्रियमाणेऽपि कस्त्वं किं नाम ते काल: कः कृत्वा स्व स्तवं मानी, कर्णाजलि पुरैः पीत्वा कर्कशे निष्ठुरे नि:श्रचे भाषणे कर्माण्युदीर्यमाणानि कर्मणा पततीन्द्रे तु १३६४/३८९ १३७१/३९० १३७७/३९२ १३९६/३९६ १३९८/३९६ १३९९/३९७ १४०२/३९७ १४०७/३९८ १४०८/३९८ १४१२/३९९ १४७०/४१३ १४७१/४१३ १४७८/४१४ १४८१/४१५ १४८५/४१५ १४८४/४१५ १४८२/४१५ १५१५/४२१ १५२६/४२४ १५७०/४३२ १५७९/४३४ १५८४/४३५ १५९९/४३९ १६३८/४५३ १६७१/४६२ १७००/४६८ १७०४/४६९ कर्मोदयमिति ज्ञात्वा | कलेक्रमिदं त्याज्य. कल्याण-प्रापकोपायः कर्मोदये मतिर्याति कर्म नाशनसहानि जनानां करोति पातक जन्तुः कषाय-पट्टिकाबद्ध कर्मानवति जीवस्य कर्म-सम्बन्धता जाता कल्मषं कार्यते घोरं कषाय-तस्कराः रौद्राः कर्मभिः शक्यते भेत्तुं कषायसंयुगे ध्यानं कषायव्यसने मित्र कषायाातपे छाया कषायो ग्रन्ध-संगेन कंदर्पभावनाशीला; करोत्येनं ततो योगी कषायान्मध्यमानष्टौ करस्थितमिवाशेष कर्मभिः क्रियते पातो | कर्माष्टकविनाशेन करोति वशवर्तिनीस्त्रिदश 'का कायिको वाचिकश्चैतः कार्याय स्वीकृता शय्यां कांदपी कैल्विषी प्राझै कामे भोगे गणे देहे काष्ठाश्म-तृण-भू-शय्या कालो द्वादशवर्षाणि कातरोऽप्रिय-धर्मापि कालेऽमुकत्र देशे वा १७०६/४६९ १७६२/४८१ १७९८/४९२ १८१५/४९७ १८३२/५०१ १८३३/५०१ १८८४/५१७ १९१४/५२५ १९१५/५२५ १९२०/५२७ १९२९/५३० १९३३/५३२ १९७८/५४५ १९८२/५४६ १९८३/५४६ १९९६/५४९ २०३७/५५९ २१३८/५८३ २१७०/५९२ २५८०/५९४ २२१५/६०३ २२३३/६०६ २२४०/६०८ १२२/५३ १८४/७४ १८७/७५ २०६/८१ २३४/८९ २६०/९८ ३६२/१३३
SR No.090279
Book TitleMarankandika
Original Sutra AuthorAmitgati Acharya
AuthorChetanprakash Patni
PublisherShrutoday Trust Udaipur
Publication Year
Total Pages684
LanguageHindi
ClassificationBook_Devnagari & Principle
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy