________________
५
१०
अइसोमसहाव महारवह किह बंचवि कालरहट्टचाम sts जाtिry वियलियाउ
सिरिणि
teaf se
संजयई विच्छाय ते ओहामियचंदहो || णिययंगई खयलिंग अयकपरिंदो ॥ध्रुव
१
संचलिय चल ससिरवि वल । घडिमा घिउ आउणीय । छम्मास समनिवि वीयराउ | भवियहु भवणासे वि वित्तु विमलु । कद्दू काले किर कवलिस ण देहु । किं भणमि विदेह विलासदिष्बु | हि वर पुक्खलव णाम देसु । ऐरु पुंडरिंकिणी तेत्थु सामि । राहु जिणेसह वजसेणु । सिरिकंता गायें तासु कंत । तहि हु णामे वज्जणाहि ।
संधि २७
चुड
रिहुत चरणजमलु 'काले •असणा इह जंबुंदीवि सुरगिरिहि पुबु रमणीय बाघ लिणिवेसु चवण्णमणिसिलाबद्धभूमि हरिमपविच्छ्रियपाय रेणु मुहस सिजोपाधव लिय दियंत सो तिसरा दुरियवाहि
वरसेणु वि हूय वजयंतु सुरलोयडु चेलिचि पसंतमयणु प सद्दूलाइय च सहाय हिमवज्जबिमाणवासु
आयट मद्दवरु जायउ सुबाहु
घत्ता - सग्गायड संभूयउ वरयत्तु वि तहि बालउ ।। विजयंकज हरिणकर्ण उग्गमित्र सुहालउ || १||
२
चित्तंग णामें पुणु जयंतु । अवराइड हूउ पल्लवयणु । जाया जुवराय इट्ठ भाय
मेल्लेष्पिणु जम्महु माणवासु । आनंदु वि णाम महंतबाहु |
MBP give, at the commencement of this Samdhi, the following stanza :गुरुधर्मोद्भवपावनमभिनन्दित कृष्णार्जुनगुणोपेतम् ।
भीमपराक्रमसारं भारतमिव भरत तव चरितम् ॥११॥
GK do not give it.
१. १. MVP कि बणमि । २. MBP धित्त । ३. M रिसि । ४. MBP चलणजुलु 1 4 MBP भवणास विवित्तु विमलू । ६. P जंबुदोउ । ७. MBP उववणावणि । ८. MBP हि पुस्खलवद्द णा दे । ९. MBP पुरि ।
२. १ MBP चयिवि २ MUP सद्द्द्लाई वि । ३. G वम्म |