________________
१०
१५
संधि २३
तं णिणिव पड़ करयलि करिवि गय पंडिय जिनगेहहो || अखिल सुंतेय मोहरिय चंदलेह णं मेहहो ॥ ध्रुव ॥ उसक and gown, apa १
दुबई - एतहिंसा दिय विसहरू पिययमविरहवेयणं । एतद्दि पंडिया पविलोइड परमप्पयणिलणं ॥१॥ पर्वेणुदूधुयधयमाला चषलं हिमकुंद समाणसुद्दाधवलं । गायणगणगाइयजिणधवलं सिद्धंत पढणकलयमुद्दलं । गणगणलगभहासिहर इरुंद चंदकररासिहरं । जे क्खिक्ख पडिमा णिलयं विदुमतसंभयतल सिलयं । मरयमय भैसमुद्धरियं मणिमत्तवारणाकरियं । आयास फलिमयभित्तर्यल हरिणील निबद्धधरित्तियलं । God इधूवं गारवरं गुमुगुमुगुमंत मत्तालिस रं | लिपलिया चयं ओलंबियमोत्तियदामसयं । इसे पिणु तं मुणिणाघर णचिऊण जिणं जियजम्मजरं । पडु विचसि पसरिषि दाविय णायरण रेहिं परिभावियउ | धत्ता-- इय दसदिषु वत्त समुच्छलिय जो पडवइयर जाइ ॥ धरणीसरतेर्णयहि सिरिमइदि सो "थणजुयलं माणइ ||१||
२
दुबई - विविहारेणकिरण विप्फरणोद्दामिय फणिसुरेसरा । तामागतुंगतुरैयासण चल्लिय नरवरेसरा ||१||
MBP give, at the commencement of this Samdhi, the following stanza :
अङ्गुलिकलापमसमद्युति नख निकुरुम्वकणिक सुरपतिमुकुटकोटिमाणिक्यमधुव्रतचक्रचुम्बितम् । विलसदणुप्रतापनिर्मल जलजन्मविलासि कोमल
घटयतु मङ्गलानि भरतेश्वर तब जिनपादपङ्कजम् ॥
GK do not give in.
१. १. P सतेय । २. MBPK पवणयं । ३. M गायणगह । ४. M आनंद । ५. 1 विद जक्ख' । ६. MBP तलउभयं । ७. M खर्च । ८. P मयमत । ९. MBP भित्तियलं । १०. MBP उचाइयधूमंगाएँ । ११. P तणय K तण । १२. MBP जुयलज ।
२. १. Mहरणकिरण विष्फुरणो हामिय B हरण विष्फुरियणोद्दामिय; Pहणकरण विष्फुरिणोहामियं ।
"
२. P तुरयासणा ।