SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उत्प्रेक्षा और भ्रान्तिमान् अलंकार की अपूर्व निमिति यस्य च वदनतटे कोपफुटिलितभ्रकुटिंघटितेऽशरणतया वनं प्रति धावमानानां प्रतिपक्षपार्थिवानां वृक्षराजिरपि वातान्दोलितशाखाहस्तेन पतत्रिविरुतेन च राजविरोधिनोऽत्र न प्रवेष्टव्या इति निषेधं कुर्वाणा तामतिक्रामत्सु तेषु राजापराषभयेनेव प्रवातकम्पमाना विशङ्ककण्टकेन केशेषु कर्षतीति शंकामङ्करयामास । पस्प प्रतिपक्षलोलाक्षीणां काननवीपिकादम्बिनीशम्पायमानतनुसंपदा वदनेषु वारिजभान्त्या पपात हैसमाला, ता करालीभिनिवारयन्तीनां तासां करगस्लवानि चकर्षुः कीरशाबकाः, हा हैति प्रलपन्तीनां कोकिलभ्रान्विभाविताः शिरस्सु कुट्टायितं कुर्वन्ति स्म करटाः, ततश्चलितवेणीनामेणाक्षीणां नागभ्रान्त्या कर्षन्ति स्म वेणों मयूराः, ततो दीर्घ-निःश्वासमातन्वतीनां तद्गन्धलुब्धमुग्धमधुकरा मदान्धाः समापतन्तः पश्यन्तोऽपि नासाचम्मकं न निवृत्ता बभूवुः, गुरुत्तरनितम्बकुचकुम्भभारानतानां वेधसा स्तनकलासृष्टं काठिन्य पादपद्मषु वाञ्छन्तीनां धावनोधुकमनसां चलितपादयुगलप्रसृतनखचन्द्रचन्द्रिकासु संमिलिताश्चकोरा उपसन्धन्ति स्म मार्गम्, वनो भुवि निपत्य लुठन्तीनां सुवर्णसवर्णमुरोजयुगलं पक्वतालफलनान्त्या फदर्थयन्ति वानराः, इति राजविरोधिनामरण्यमपि न शरण्यम् ।। पृ. ११ अतिशयोक्ति अलंकार की एक छटा यस्य प्रतापतपनेन चतुःप्रदिक्ष निःोषिताः किल पयोनिधयः क्षणेन । प्राधभूपसुदतीनयनाम्बुपूरैः संपूरिता पुनरतीत्य तटं वषरगुः ॥२५।। पृ. १२ श्लेषोपमा का एक सुन्दर उदाहरण देखिए जहाँ एक-एक पद के चार-चार अर्थ किये गये हैअस्याः पादयुगं गलश्च वदनं किचाजसाम्यं दधुः कान्तिः पाणियुगं दृशौ च विदधुः पद्माधिकोल्लासताम् । वणी मन्दमतिः कुची च वत हा सन्नागसंकाशता स्वी चक्रुः सुदृशोऽङ्गसौष्ठवकला दूरे गिरा राजते ।।२८॥ पृ. १३ यहाँ 'पद्माधिकोल्लासताम्' और 'सन्नागसंकाशता के श्लेषविशेष रूप से । ध्यान देने योग्य हैं। उत्प्रेक्षा की उड़ान का एक नमूना देवि त्वदीयमुखपङ्घजनिर्जिलश्रो चन्द्रो विलोचनजितं दधदेणमते । अस्ताधिदुर्गसरणिः किल मन्दतेजा द्राग्वारुणीभजनतश्च पतिष्यतीय ॥४४॥ पृ. १९ महाकवि हरिचन्द्र : एक अनुशीलन
SR No.090271
Book TitleMahakavi Harichandra Ek Anushilan
Original Sutra AuthorN/A
AuthorPannalal Sahityacharya
PublisherBharatiya Gyanpith
Publication Year
Total Pages221
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy