SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६८ ] मदनपराजय .७ प्रथ काम: प्राह-हे मोह, युक्तमेतत् त्वयोक्तम् । युक्तो दूतः प्रक्रियते(येत) । स पाह-देव, रागषाविमापाहूय दूतत्वं दीयते । कामः प्राह-हे मोह, रागद्वषो दूतत्वे कुशलौ भवतः किम् ? स मोह पाह-देव, इमो वञ्चयित्वा कावन्यो दूतबरौ तिष्ठतः ? उक्तश्न"एतावनादिसम्भूतौ रागद्वेषौ महाग्रही । अनन्तदुःखसन्तानप्रसूतेः प्रथमाङ कुरौ ॥२३॥" तथा च"स्वतत्त्वानुगतं चेतः करोति यदि संयमी । रागादयस्तथाप्येते क्षिपन्ति भ्रमसागरे ॥२४॥" सथा च"अयलेनापि जायेते चित्तभूमौ शरीरिणाम् । रागद्वेषाविमौ वीरौ ज्ञानराज्याङ्गघातको ॥२५।। क्वचिन्मूढं क्वचिद्भ्रान्तं क्वचिद्भीतं क्वचिद्रतम् । शङ्कितञ्च क्वचित् क्लिष्टं रागाद्यैः क्रियते मनः।२६।" एवं रागद्वेषयोः पौरुषमाकर्ण्य तो द्वावाहूय निजाणवसनाभरणवानेन प्रमूतसम्मानौ कृत्वा वचनमेतदभिहितं मकरध्वजेन-अहो, युवयोर्दू तत्वं किचिवस्ति; तत् कर्तग्यम् । अथ तो रागषाबूचतुः करिष्यावोऽवश्यम् । देवः कथयतु । ततः स काम आचष्टे-ग्रहो, तधुवाभ्यां चरित्रपुरं गस्वा जिनेश्वरं प्रत्येवं वक्तव्यम्-भो जिन, यदि स्वं सिद्धपङ्गानापरिणयनं करोषि तत त्रैलोक्य मल्लस्याज्ञाऽस्ति । अन्यच्च पदस्माकं त्रिभुवनसारं रत्नत्रयं न वदासि तनभाते सकल
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy