SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६६ ] मवनपराजय मोह कामसे कहने लगा-इसलिए मैं कहता हूँ"घरं बुद्धिन सा विद्या विद्याया घोगरीयसी । बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ।।" "विद्या से बुद्धि अधिक गुरु है--मन्नत् है। बुद्धिहीन मनुष्य उसी तरह नष्ट हो जाते हैं जिस प्रकार सिंह बनानेवाले वे तीन पण्डित ।" ६ तवाम गामा भो सोह, सत्यमिदमुक्त भवता । बुद्धचा विना किचिन्न भवति । परमेतत् पृच्छामि यत्त्वया सैन्यमेलनं कृतं सविहानौतमस्ति नो वा ? सतो मोहः प्राह-हे देव, मया सैन्य समूहं कृत्वा परिवार प्रत्येतवभिहितम-परे, याववहं स्वाम्यादेशं गृहीत्वाऽऽगमिष्यामि, ताव वद्धिरत्रव स्थातव्यम् । एवमुक्त्वा सव पार्थे समागतोऽहम् । तदिवानी तपादेशः प्रमारणम् । एतद्वचनं श्रुत्वा परमं सम्तोषं गत्वा मदनस्तं मोहमालिङ्गय प्रोवाच-मोह, स्वमेबस्मिकं सचिवः । सर्वमेसट्राज्य त्वया रक्षणीयम् । तत् किमेतग्मां पृच्छसि ? प्रत्ते प्रतिभासते तदनश्यं कर्तव्यं स्वया । उक्त पत: “मन्त्रिणां भिन्नसन्धाने भिषजां सन्निपातके । कर्मणि युज्यते प्रज्ञा स्वस्थे वा को न पण्डितः ॥२०॥" तच्छत्वा मोहोऽवोचत् देव, यद्येवं तदादो यावत् संन्यमागच्छति तावद्दतः प्रस्थाप्यते । उक्त च "पुरा दूतः प्रकर्त्तव्यः, पश्चाद् युद्धं प्रकारयेत् । तस्माद् दूतं प्रशंसन्ति नीतिशास्त्रविचक्षणाः ।।२१॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy