SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्रथम परिच्छेद है। इसलिए इस बात का सदा ध्यान रखना चाहिए कि मात्र दो व्यक्तियों तक ही सीमित रहे । *३ एवं तद्वचनं श्रावयितुमेकान्ते गत्वा मोहमल्लः कामं प्रत्याह-भो स्वामिन्, सञ्चलनेन विज्ञप्तिकेयं प्रेषिता । तद्भवद्भिरवधार्यताम् । एवमुक्त्वा मोहोऽनङ्गहस्ते विज्ञप्तिकामदात् । ततस्तो विज्ञप्तिका मदनो यावद वाचयति, तावदतिचिन्तापरिपूर्णी मूचा मोहं प्रत्यभणत्-मोह, मया जन्मप्रभूत्येतदिदानीमपूर्घ श्रुतम् । तदेतत्सत्यं न भवत्येवं मे मनसि वर्तते । यतोऽशेष लोक्यं मया जितम् । तवन्यस्त्रिभुवनमाह्यो जिननामा राजा कोऽसौ जातोऽस्तोति । असम्भाव्यमेतत् । तच्छ स्वा मोहो बभाण-हे देव, अवश्यमेयेयं सत्या वार्ता । यतः सवलनोऽसौ स्वामिनं प्रति मिश्योक्ति न करोत्येव । उक्तंच "सर्वदेवमयो राजा वदन्ति विबुधा जनाः । तस्मात्त देववत् पश्यन्न व्यलीकं कदाचन ॥३॥" तथा च-- "सर्वदेवमयस्यापि विशेषो भूपतेरयम् । शुभाशुभफलं सद्यो नृपाद्द वाद्भवान्तरे ॥४॥" अन्यच्च, भो स्वामिन, तं जिनराज किं न वेरिस ? पुरामाकञ्च भवनगरे दुर्गतिवेश्याया पाश्रमे यः सततं वसति, चौर्यकर्म करोति । भूयोभूयोऽपि कोदृपालकेन मृत्युनापि बुध्यते माय्यते च । एवमेकस्मिन् विने दुर्गतिवेश्यायां विरक्तो भूत्वा कालादिसब्धिवशेन अस्मच्छ तभाण्डागार
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy