SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ चतुर्थ परिच्छेद [ १७३ प्यावयाः कृपाववनरवनया न प्राप्तम । तधना जिनेन दर्शनवीरसकाशाद विलिख्य स्वदेशसीमापत्र दत्तम् । एतद् गहाण । प्रतो जिनदेशसीमां विहाय युडमाभिरन्यत्र सुखेन स्थातव्यम् । धैवेन विपरीतेन कि कतुं शक्यते ? अन्यच्च, कतिपयभूमिपर्यन्तं शुक्लध्यानवीरः सहचरः प्रहितोऽस्ति । तदधुना कि न गम्यते ? एवं वचनमाप्रश्रवणास्पंवेषणा निजमनसि चिन्तितम्प्रहो, इदानी कि कत्तंच्यम् ? शुक्लध्यानवीरः सहचरः शुभकरोऽस्माकं न भवति । यतोऽनेन शुक्लध्यानवीरेण दृष्टोऽहं चेत् तववश्यं प्रहरिष्यति । तरकोस्य शुक्लध्यानवीरस्य विश्वास: ? उक्तंच"न बद्ध्यन्ते ह्यविश्वस्था (स्ता) दुर्बला बलवत्तरैः। विश्वस्था (स्ता)श्वाशु वद्धधन्ते बलवन्तोऽपि दुर्बलः।२२।" एवं चिन्तयित्वा सप्ताङ्गानि परित्यज्यानको भूत्वा निर्गतो पुवतीजनगिरिकपाटं निविष्टः । अथ तस्मिन्नवसरे सधीपसिना ब्रह्माणं प्रत्युक्तम्-ब्रह्मन्, पश्य पश्य मदनेनातिहारितम् । इति श्री ठकुरमाइन्ददेवस्तुजिन (नाग) देवविरचिते सुसंस्कृतबन्धे स्मरपराजयेऽनङ्गभङ्गो नाम चतुर्थः परिच्छेदः ।।४।। * २० रति शुक्लध्यानवीरकी बात सुन रही थी। वह जिनराजसे कहने लगी-भगवन्, शुक्लध्यानवीरका आशय हमें शुभ नहीं मालूम देता। कौन जाने, कदाचित् यह हमलोगोंको रास्तमें ही समाप्त कर दे। शुक्लध्यानवीरको वीरता भी ऐसी ही है। कहा भी है
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy