________________
चतुर्थ परिच्छेद
[ १७३ प्यावयाः कृपाववनरवनया न प्राप्तम । तधना जिनेन दर्शनवीरसकाशाद विलिख्य स्वदेशसीमापत्र दत्तम् । एतद् गहाण । प्रतो जिनदेशसीमां विहाय युडमाभिरन्यत्र सुखेन स्थातव्यम् । धैवेन विपरीतेन कि कतुं शक्यते ? अन्यच्च, कतिपयभूमिपर्यन्तं शुक्लध्यानवीरः सहचरः प्रहितोऽस्ति । तदधुना कि न गम्यते ?
एवं वचनमाप्रश्रवणास्पंवेषणा निजमनसि चिन्तितम्प्रहो, इदानी कि कत्तंच्यम् ? शुक्लध्यानवीरः सहचरः शुभकरोऽस्माकं न भवति । यतोऽनेन शुक्लध्यानवीरेण दृष्टोऽहं चेत् तववश्यं प्रहरिष्यति । तरकोस्य शुक्लध्यानवीरस्य विश्वास: ? उक्तंच"न बद्ध्यन्ते ह्यविश्वस्था (स्ता) दुर्बला बलवत्तरैः। विश्वस्था (स्ता)श्वाशु वद्धधन्ते बलवन्तोऽपि दुर्बलः।२२।"
एवं चिन्तयित्वा सप्ताङ्गानि परित्यज्यानको भूत्वा निर्गतो पुवतीजनगिरिकपाटं निविष्टः । अथ तस्मिन्नवसरे सधीपसिना ब्रह्माणं प्रत्युक्तम्-ब्रह्मन्, पश्य पश्य मदनेनातिहारितम् । इति श्री ठकुरमाइन्ददेवस्तुजिन (नाग) देवविरचिते सुसंस्कृतबन्धे स्मरपराजयेऽनङ्गभङ्गो नाम
चतुर्थः परिच्छेदः ।।४।। * २० रति शुक्लध्यानवीरकी बात सुन रही थी। वह जिनराजसे कहने लगी-भगवन्, शुक्लध्यानवीरका आशय हमें शुभ नहीं मालूम देता। कौन जाने, कदाचित् यह हमलोगोंको रास्तमें ही समाप्त कर दे। शुक्लध्यानवीरको वीरता भी ऐसी ही है। कहा भी है