________________
१६६ ]
मदनपराजय प्रहृष्ट मनसो यावत् परस्परं पदन्ति तावासस्मिन्नवसरे रतिप्रोस्यो (ती)जिनेनं प्रति विज्ञापनां कृतवत्यो । तद्यथा
भो धर्माम्बुद हे कृपाजलनिधे हे मुक्तिलक्ष्मीपते भो भव्य म्बुजराज (जिरंजनरवे सर्वार्थचिन्तामणे । भो चारित्रपुराधिनाथ भगवन् हे देव देव प्रभो
वैधव्यं कुरु माऽऽवयोः करुणया त्वं दीननाथ प्रभो। अन्यच्च
भोकेऽस्मितिलमत्रानं साध रोयो)हि दुर्जनो वध्यः। एवं त्वयाऽपि कार्य यदि हे जिन तत् किमाश्चर्यम् ।। तम्मा मारय मार दोषिणमप्येनमावयोथिम् ।
कि ते पौरुषमस्मिन् प्रहते ज्ञेयं च हे देव | | अपरम
उपकारिषु यः साधुः सापत्वे तस्य को गुणः । अपकारिष यः साधुः स साधुः सद्भिरच्यते ।'८६॥ नानाविध प्रकार: (-रुपायः) शिक्षित एषः स्मर:
पुराऽऽयाभ्याम् । तत्फलमनेन डट तक्दिानी रक्ष रक्ष भो वेव ॥१०॥
एवं तयोविज्ञाप्यवचनं श्रुत्वा मिनेन्द्र णोक्तम्-हे रतिप्रीत्यौ(ती), भवत्योः किमनेन बहुप्रोक्त न ? दुष्टमिममधर्म तहि न मारयामि यदि देशत्यागं प्रकरिष्यति ।
तच्छ वा ताभ्यामुक्तम्-देव, तवावेश(शः) प्रमाणम् । परन्तु देवेन किचिन्मर्यादामा कयनीयम् । तदाकय जिनेन्द्रो विहस्योवाप-तवनेनाधमेनास्मद्देशस्य सीमा कदापि काले न ला धनीया। ततो मूयोऽपि रतिप्रीतिभ्यामुक्तम्-तद्देवेन