SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५४ ] मदनपराजय ऽस्ति । तच्छीघ्र द्वयोरेकेन सन्धानेन साधनं कुरु । एवमवधिज्ञानवीरवचनमाकर्ण्य जिनेन्द्ररण मदनं प्रत्युक्तम्-रे कन्दर्प, दर्पः ? यं वहसि स्त्रीणां पुरतः स्वगृहमध्ये ? मन्तःपुरस्थ पुरतः पुरुषोभवन्तः श्मश्रुणि मुखैः (हस्तः) कति नोस्लिखन्ति । युद्ध तु तुम्नकरिशोणितसिन्धुतीरे वीरवती घरति धोरकराल एय ॥७॥ तरिकमनेन क्षात्रेण ? तवाकनिङ्गन मोह प्रति प्रष्टुभारब्धम्-हे सचिवेश, इदानी कि क्रियते ? स वाह-भो देव, परोषहाख्या विद्या स्मयंते, तत्वया(तवतद्विद्याबलेनाभीष्टसिद्धिर्भवति । ततस्तेन सक्रोधमनसा रक्तध्यानेनाह्वानिता(माहूता)तत्क्षणात सा द्वाविंशतिरूपः सहिता 'देहि देह्यादेशम्' इति वदन्ती सम्प्राप्ता। ततो मदनेनोक्तम्-हे देवि, 'त्वया जिनो ओतम्यः । साहाय्यमेतत् करणीयम् । एवमुक्त्वा जिमोपरि सम्प्रेषिता मदनेन । ततः सा निर्गता नततरमसिधारोपमा नानाविधभा. वभिन्दन्ती वंशमशकप्रभृतिभिरुपसर्गभेदनानाविधिदुःखजनकैः साहिता परीषहाख्या विद्या जिनेन्द्र रुद्धि स्म । ततोऽनन्तरं जिनेन निर्जराख्या विद्या मनसि चिन्तिता । सा स्मरणमात्रेण सम्प्राप्ता । अथ तो निर्जरां दृष्ट्वा सा परीषहाख्या विद्या तत्क्षणात पलायिता। * १५ इस प्रकार जैसे ही मदनकी सेनाका संहार प्रारम्भ हो गया, अबधिज्ञानवीर जिनराजके सामने आया और उन्हें प्रसाम करके निवेदन करने लगा-भगवन्, अब विवाह-वेला निकट आ गई
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy