SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आतुर्थ परिच्छेद [ १२१ * ७ एवमुभयसन्यकोलाहलमाकये सज्वलनेनैव हृदि चिन्तितम्-किमयमनको मूर्खः ? यतो जिनमलं सबलं दश्यते : तरिक करोमि । उक्त च यतः"उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्द्धनम् ||४|| प्रायः सम्प्रति कोपाय सन्मार्गस्योपदेशनम् । निहू ननासिकस्यैव विशुद्धादर्शदर्शनम् ।।५।। मूर्खत्वं हि सखे ममापि रुचितं तस्मिस्तदष्टौ गुणा निश्चिन्तो बहुभोजनो वठरता रात्री दिवा सुप्यते ! कार्याकार्यविचारणान्धवधिरो मानापमानौ समौ दतं सर्वजनस्य मूनि च पदं मूर्खः सुखं जीवति ।।६।। मूर्खरपक्वबीधेश्च सहालापैश्च (पे च) तुष्फलम् । वाचां व्ययो मनस्तापस्ताडनं दुष्प्रवादनम् ।।७।।" इति । तथापि परं किंचिडणिष्यामि यतोऽयमस्मस्वामी । एवमुक्त्वा सम्मुखो भूत्वाऽब्रवीत्-देव, दुर्द्ध रोऽयं जिनराजः । ततः किमनेनन्छलेन प्रयोजनम् ? ततः स्मर ऊधे-अरे मूढ, क्षत्रियाणां छलाचं जीवितम् ? उक्त च "यज्जीव्यते क्षणमपि प्रथितं मनुष्यविज्ञानशौर्यविभवा-गुणैः समेतम् । तनाम जीवितफलं प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिरञ्च बलिञ्च भुङ्क्ते ॥८॥" अन्यच्च-प्रथमं मे रत्नानि महीत्वा गतः । द्वितीयं मम दूतापमानं कृतम् । तृतीयं जगत्प्रसिद्धबन्दिनो नासिकाछेदः
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy