SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११२ ] मदनपराजय . * ४ अषाऽसौ बन्धी जिनसकाशमागत्य प्रणभ्योवाचदेव देव, सम्प्राप्तोतसरमयमनको निजदूतापमानमाकर्ण्य । देव, तत्त्वयेदमशुभं कृतं यदनेन मकरध्वजेन सह युद्धमारब्धम् । अन्याय, यद्यपि तस्य मकरध्वजस्य भयात् स्वर्गे गमिष्यसि तत्वां सहेन्द्र हरिष्यति । यदि कथमध्यधुना पातालं प्रविश्य (श)सि तत् सफणीन्द्र वषिष्यसि । यदि तोयनिषौ प्रविश्य (श) सि तज्जलं संशोण्य असून गहोष्यति । देव, तत् किमनेन भरिप्रोक्तन । यदि भवान् सङ्गरकामस्तस्मरकठिनकोदण्डाद्विमुक्ता बाणावली प्रतिसहस्व । अथवा, तस्य भुत्यस्वेन जीव । अन्यान प्रस्थापिता मम करे निजधोरवीरनामावली च मवनेन शृणु प्रभो त्वम् । कोऽस्तीनियोधविजयो तव सैन्यमध्ये कोऽप्यस्ति दोषभयगारबधीरजेता ? ॥२६॥ कोऽप्यस्ति यो व्यसनदुष्परिणाममोहशल्यालवादिविजयी बद हे जिनेन्द्र । मिथ्यात्ववीरसमराणंबमज्जांच फस्तारकस्तव बले कथय त्वमेव ? ॥२७॥ इत्यादियोरनिचयस्य पृथक्-पृथक्को नाम (नामाद्यवोरमबधारयितुं समर्थः । चेत् सन्ति ते वरभटाः परिमार्जयन्तु नामावलोमल मिमामथवा नमन्तु ॥२८॥ * ४ तदुपरान्त बन्दो जिनराजके पास पहुँचा और उन्हें प्रणाम करके कहने लगा--देवदेव, आपने कामके दूतका इतना धोर अपमान किया कि जिसके कारण काम आपके ऊपर चढ़कर आ गया
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy