________________ 644 लघुविद्यानुवाद कासमद्दकामूलं तंदुलोद के नसह पीवेत् नीद्रा नाशयति / अपामार्ग मूलं तंदुलोदकेन सहपिवेत काम्बलं नाशयति / तुलसीमूलं कर्णेवध्वा चक्षुरोगं नाशयति / मूडिमूल कर्णेवध्वा शिरलेपोदीयते शिरवायो नाशयति / वालामूलं हस्ते वध्वारात्रि ज्वरं नाशयति / सिवलमूलं कर्णेवध्वा एकोत्तशत्त ज्वरं नाशयति / बहडामूलं कर्णेवध्वा सर्वं ज्वरं नाशयति / श्वेतार्कमूलं कर्णेवध्वा सर्वविषं नाशयति / शंखपुष्पिका मूलं पुष्प नक्षत्रे उत्पादय हस्तेवध्वा सर्वज्वरं नाशयति / श्वेतगुजा मलं मुखे प्रक्षेप्यः कालसर्पोवारयति / गुडौचीमूलं हस्तेवध्वा सर्व सहस्त्रांक्षी भवति / उंट कटाला मूलं मूखेप्रक्षेप्यं षर्वलोकोनां स्तंभयति / च मूलं गुविरणी सपेठ उत्परे धारयति सुख शीघ्र प्रसवोभवति / दूधिका मूलं कर्णेवध्वा वेलाज्वरं नाशयति / गोखरीका मूलंकठे वध्वा उष्ण वातं नाशयति / सुहंजण मूलं कर्णेवध्वा वेलाज्वरं नाशयति / कटशेलुवा मूलं वध्वा ज्वरं नाशयति / दम्परणा मूलं कर्णे वध्वा अग्नि उदीपयति / श्वेरऐरंड मूलं कटिवध्वा श्रुकं नाशयति / जोडासीयनी चूर्णं कृत्वा मुखेपीरगंदीयतै मरी नाशयति / सतावरी मुलं हस्ते वध्वा महावलं भवति / उंट कटाला मूलं तंदुलोदकेन लेपोददाति गंडमाला नख प्रमाणे नाशयति / काक जंगामूलं करे वध्वा क्षयं नाशयति /