________________ लघुविद्यानुवाद 643 - ज्येष्ठानक्षत्रे मधूक, निव, कपिथ, वदा सगृह्य य स्पर्शते सवश्यो भवति / मूलन क्षत्रे खदीर वदाय हस्य गृहे ध्रियते सवश्यो भवति / पूर्वाषाढा नक्षत्रे अमिलोडवदा अजाक्षिरेण सह यः पिवतित्तस्य वातरोगनाश यति / उत्तराषाढा नक्षत्रे मदारक वदाहस्ते वध्यते सर्व जनप्रियो भवति / श्रवणनक्षत्रे कमोलिवदाहस्ते वध्वा सर्वेषा विष नाशयति / धनिष्ठा नक्षत्रे बबूल वदा कटि वध्वा हरिषा (बवासिर) नाशयति / शतभिखा नक्षत्रे ककोलिका वदा अजाक्षीरेण सहपीवेत् कुष्टयाति / इसी नक्षत्र मे शखपुष्पी मूल उत्तराभिमुखी भूयोत्पाट्यते पीष्यये स्त्री रितुकाले दिन 3 क्षीरेण सहपीवति सा स्त्री पुरुष सग मे गर्भवति भवति / पूर्वाभाद्रपद नक्षत्रे चपकवदा (चपा) सगृह्य तिलक कृत्वा य इच्छति तभवति / उत्तराभाद्रपद नक्षत्रे पलासवदा (ढाक) सगृह्य क्षीरेण सहपीवति वध्या पुत्र प्रशवति / रेवति नक्षत्रे अश्वत्थ वदक सगृह्य हस्ते वध्वा लोकेश्वर पुत्र जनयति / // इति / // 0 // अथ कलकोशं प्रवक्ष्यामि धन्वंतरी कत श्वेत् अपराजिता, मूलं नाश्यदेयं सर्वग्रहं नाशयति / वंध्या ककोडी मूलं तंदुलोद केनसहा पोषयेत् सर्वविषं नाशयति / श्वेतगिरि करिणकामूलं नाश्यदेयं शिरोरोग नाशयति / मयुरशिखा मूलं कर्णेविध्वा चक्षुरोगं नाशयति / अपामार्ग मूलं भृगराज संयुक्त हस्तेवध्वा सर्व जनप्रियो भवति / शरपंखा मूलं हस्ते वध्वा सर्व ज्वरं नाशयति /