SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २४० लघुविद्यानुवाद मो जल्लोसहिपत्ताणं अपस्मारप्रलाप चित्तविप्लवं नाशयति ||३५|| मो विप्पोसहपत्ताणं गजमारी शाम्यति ॥३६॥ 'मो सम्वोसहिपत्ताणं' मनुष्यकृतघोरोपसगं नाशयति ॥ ३७ ॥ 'गमो मरणवलीणं' श्रश्वमारी शाम्यति ॥३८॥ 'णमो वचोवलीणं' श्रजमारी शाम्यति ||३६|| 'मो कायबलीगं' गोमारी शाम्यति ॥४०॥ 'मो श्रमयसवीरणं' समस्तमुपसर्ग शाम्यति ॥ ४१ ॥ 'मो सप्पिसवीणं' एकाहिक - द्वयाहिक व्याहिक चातुर्थिक-पाक्षिक मासिक सांवत्सरिक - वातादिसमस्तज्वरं नाशयति ॥ ४२ ॥ | मो खीरसवीर गोक्षीरं परिजत्यपिबेत् दिन २४ क्षयं कांस गण्डमालादिक च नाश्यति || ४३ ॥ 'मो क्खी महारणसारणं श्राकर्षणं ॥ ४४ ॥ ॥ 'मीलोए सब्वसिद्धायदरगाणं' राजपुरुषादिवश्यं ॥ ४५ ॥ ॐ नमो भगवदो महदि महावीर वड्ढमारणबुद्धिरिसीगं चेतः समाधि सुखं प्राप्नोति ॥४६ || ॐ गमो जिणे तरे उत्तरे उत्तिण्ाभवण्णवे सिद्ध े २ स्वाहा । पूर्वसेवा- - करजापः ११००० ततः । १००८ श्रथवा जघन्यतः १०८ उभयं गरूडाक्षतैजपिः इति सिद्धा भवति । ततो महति संघादि कार्ये प्रयुज्जते श्रनागाढे न प्रयोज्यम् । रौद्रकर्मरिण ॐ गमो जिरणे चक्कवाले' इति विशेष । शेषं समानमेव । प्रयोगश्चेत्यम्. ३ तथा स्वकार्येऽव्यादौ जलदौः स्थूये जापः शतत्रयंत्तन प्रतीक्षते । ततः स्वोत्सङ्गाच्छ्वेता मार्जारिका निर्गच्छति । सा च गच्छन्ती धीरैरनुगम्यते । यत्र झाटादौ गत्वान्तर्घते तत्र एकहस्ते खनिते जलं भवति । अवृष्टयादावागाढ़े कार्ये गूहलिकां कृत्वा चांदनं चतुररत चतुर्द्वारप्राकारं
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy