SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ लघुविद्यानुवाद २४१ कृत्वा मध्ये चंदन टिक्कक्कं कृत्वा गरूडाक्षतर्जातिक लिकाभिर्वा १०८ जाप दिन न प्रतीक्षते कार्य सिद्धयति । ___ अथ अप्रस्तुता अपि मन्त्रा नान्दीपदगर्मत्वात् प्रकाश्यन्ते केचित-नमो 'प्ररहन्ताणं इत्यादि नमो लोए सव्वसाहूरण' पर्यन्तमादौ पठयते ॐ रणमो। जिणारणं २ गमो ओहिजिणाणं ३ णमो परमोहिजिरणाणं ४ णमो सवोहिजिणाणं ५ णमो अणंतोहि जिणाणं ६ णमोकुतुबुद्धीणं ७ रणमो बीज (य) बुद्धोणं ८ णमो पयाणुसारीणं ६ णमो संभिन्नसोयाणं १० रणमो सयंबुद्धारणं ११ रणमो पत्त यबुद्धारणं १२ गमो उज्जुमईणं १३ णमो विउलमईणं १४ णमो दसपुवीरणं १५ णमो चउदस-पुव्वीरणं १६ रणमो अट्ठगमहानिमित्तकुसलाणं झौ झौ सत्यं कथय कथय स्वाहा । अष्टोत्तरशतजापेन यत्किञ्चित्पृच्छयते तत् सर्व कथयति भवति च । अत्रापि पर्वपाठः । १ ॐ गमो आमोसहिपत्तारणं २ णमो जल्लोसहिपताणं ३ णमो खेलोसहिपत्तारणं ४ णमो विप्पोसहिपत्तारण ५ णमो सम्वोसहिपत्तारणं झी २ स्वाहा । गुल्म-शूल-प्लोह-दद्र (दाद् ) गड-गण्डमाला-कुष्ट-सर्वज्वरातिसार लूता वरण विषारिण अन्येऽप्यष्टोत्तरशत व्याघय उञ्जनेन जलपानेन नश्यत्ति । पूर्ववतः पाठः । १ ॐ रणमो उग्गतवाणं २ गमो दित्तवाणं ३ णमो तत्ततवाणं ४ रणमो महातवारणं ५ गमो धोरतवारणं ६ णमो धोरगुरगाणं ७ रगमो घोरपरक्कमारणं ८ णमो धोरगुणबभयारीणं झौ झौ स्वाहा। युद्ध तस्करादिषोडशभयनाशो युद्ध विजयश्च । पूर्ववत् पाठः। १ ॐ णमो खीरासवीणं २ गमो सपिसवीरण ३ णमो महुरसवीरणं ५८ णमो अमयसवीणं स्वाहा । सवौषधी (धि) उत्पादन-वंधन-नियोजाभिमन्त्रण कला पानीय स्थावरजङ्गमजाठरयोगज कृत्तिमादिसर्वविष सर्ववृश्चिकादि विषहरणं जलपानामृतध्यानेन ॥१०॥ स्तुतिपदानि ३२, २४, १८-१६-१३-१२-८ यावत् पच्च भविष्यति इहचात्यन्तगोप्यान्याम्नायान्तरारगयपि सन्तीति वृद्धाः ।
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy