________________
जापः ||१८||
लघुविद्यानुवाद
णमो विउलमदीरां बहुश्र ुतत्वम्, लवणाम्लवर्ज भोजनम् ॥ १४ ॥
मो दस पृथ्वीगं सर्वाङ्गवेदी भवति ॥ १५ ॥
गमो चऊदसपुवीरणं जापः १०८ स्वसमय परसमयवेदी ७ भवति ॥ १६ ॥ मो अंगनिमित्त कुसलाणं जीवित-सरणादिकं जानाति ||१७|| गमो विउव्वणरिद्धिपत्ताणं काम्यवस्तूनि
प्राप्नोति,
दिन २८
भवति ॥ २३ ॥
मोविज्जाहरा उद्देशप्रदेशमात्रं खे गच्छति ॥ १६ ॥
मो चाराणं चिन्तानष्टपदार्थ स्वरूपं जानाति ॥२०॥
मी हसमा श्रायुर्वसानं जानाति ॥ २१ ॥
मो श्रागासगामी अन्तरिक्षे योजनमात्रं गमयति ||२२||
णमो सीबिषा (सा) गं विद्वेषणं पार्श्वष्टकमंत्रक्रमेण प्रतिहत
दिवसा स्थावर जङ्गम-कृत्रिमविषं नाशयति ॥ २४ ॥ णमो उग्गतवारां वाचास्तंभनम् ||२५||
णमो दित्ततवाणं रविवाराद् दिनत्रयं मध्याहूने स्तम्भ ||२६||
णमो तत्ततवाणं जलं परिजप्य पिबेत् श्रग्निस्तम्भं ॥ २७ ॥ गमो महातवारणं जलस्तम्भनम् ||२८||
मो घोरतबाणं विष सर्प- मुखरोगादिनाशः ॥ २६॥
२३६
जापः,
सेना
णमो धोरगुरणारणं लूतागर्भपिटकादि नाशयति ||३०|| ( दुष्टमृगादिभयं ) मो धोरगुणपरककमारणं दुष्टमृगादीनां भयं ( लुतादि ) नाशयति ॥ ३१ ॥
णमो धोरगुण बंभचारीणं ब्रह्मराक्षसादि नाशयति ||३२||
णमो ग्रामो सहपत्ताणं जन्मान्तखैरेण पराभवं न करोति ॥ ३३ ॥ मो खेलोसहिपताणं सर्वानपमृत्यूनपहरति ॥३४॥