SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ जापः ||१८|| लघुविद्यानुवाद णमो विउलमदीरां बहुश्र ुतत्वम्, लवणाम्लवर्ज भोजनम् ॥ १४ ॥ मो दस पृथ्वीगं सर्वाङ्गवेदी भवति ॥ १५ ॥ गमो चऊदसपुवीरणं जापः १०८ स्वसमय परसमयवेदी ७ भवति ॥ १६ ॥ मो अंगनिमित्त कुसलाणं जीवित-सरणादिकं जानाति ||१७|| गमो विउव्वणरिद्धिपत्ताणं काम्यवस्तूनि प्राप्नोति, दिन २८ भवति ॥ २३ ॥ मोविज्जाहरा उद्देशप्रदेशमात्रं खे गच्छति ॥ १६ ॥ मो चाराणं चिन्तानष्टपदार्थ स्वरूपं जानाति ॥२०॥ मी हसमा श्रायुर्वसानं जानाति ॥ २१ ॥ मो श्रागासगामी अन्तरिक्षे योजनमात्रं गमयति ||२२|| णमो सीबिषा (सा) गं विद्वेषणं पार्श्वष्टकमंत्रक्रमेण प्रतिहत दिवसा स्थावर जङ्गम-कृत्रिमविषं नाशयति ॥ २४ ॥ णमो उग्गतवारां वाचास्तंभनम् ||२५|| णमो दित्ततवाणं रविवाराद् दिनत्रयं मध्याहूने स्तम्भ ||२६|| णमो तत्ततवाणं जलं परिजप्य पिबेत् श्रग्निस्तम्भं ॥ २७ ॥ गमो महातवारणं जलस्तम्भनम् ||२८|| मो घोरतबाणं विष सर्प- मुखरोगादिनाशः ॥ २६॥ २३६ जापः, सेना णमो धोरगुरणारणं लूतागर्भपिटकादि नाशयति ||३०|| ( दुष्टमृगादिभयं ) मो धोरगुणपरककमारणं दुष्टमृगादीनां भयं ( लुतादि ) नाशयति ॥ ३१ ॥ णमो धोरगुण बंभचारीणं ब्रह्मराक्षसादि नाशयति ||३२|| णमो ग्रामो सहपत्ताणं जन्मान्तखैरेण पराभवं न करोति ॥ ३३ ॥ मो खेलोसहिपताणं सर्वानपमृत्यूनपहरति ॥३४॥
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy