SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १७७ लोकांतराणामभावात्कथं त्रिलोकस्थाशेषप्राणिगणसाक्षात्करणात्सर्वदर्शित्वमिति चेत्कथमसर्वज्ञो लोकांतराभावमवैति । कथं वा बह्मांडानामनंतत्वं । भवतु वा लोकांतराभावः । तथापि यथापरिदृश्यमानलोकाधारसर्वप्राणिगणसाक्षात्करणाससर्वज्ञत्वमनिवार्यं ॥ भवतु नामैवं सकलप्राणिगणस्य साक्षात्करणं इतरसर्वपदार्थसाक्षात्करणं तु कथमिति चेत्धर्माधर्मसाक्षात्करणादेवेति ब्रूमः । तथाहि- श्रेयःप्रत्यवाययोन केवलौ धर्माधर्मों जनकौ किं तु कारणांतरमपेक्ष्य । अन्यथा सेवाकृष्यादेरौषधाधुपयोगस्य च श्रेयोहेतुत्वेन लोके प्रसिद्धस्य तथा चौर्यादेरनिष्टाहारचेष्टाया विषशस्त्रकंटकादेश्च प्रत्यवायहेतुत्वेन लोके प्रसिद्धस्य वैय र्थ्यप्रसंगात् । तच्च कारणांतर सकलमेव जीवाजीवलक्षणं वस्तु । न हि किंचिज्जीवलक्षणमजीवलक्षणं वा वस्तु विद्यते यत्साक्षात्परंपरया वा कस्यचित्पुरुषस्य .श्रेयसः प्रत्यवायस्य वा कारणं न भवेत् । तस्माद्यत्काणांतरमपेक्ष्य धर्माधर्मी श्रेयःप्रत्यवायहेतू तदपि कारणांतरं साक्षात्कर्तव्यं । अन्यथा धर्माधर्मयोर्याथात्म्येन साक्षात्करणायोगात् । एवं धर्माधर्मयोरित. रसर्वपदार्थानां च साक्षात्करणसिद्धिः ॥ यदुक्तं परेण येऽपि च च्छिन्नमूलत्वाद्धर्मज्ञत्वे हते सति ॥ सर्वज्ञान् पुरुषानाहुस्तैः कृतं तुषकंडनं ॥ १ ॥ इति । एतदयुक्तं । तथाहि For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy