________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६ भट्टानन्तकीर्तिप्रणीता ष्टवर्णप्रमाणदिग्भागादिविशिष्टं प्रतिपद्यमानः प्रतिनियतानां प्रतिनियतदेशवर्तिनां प्राणिनां प्रतिनियते काले प्रतिनियतफलसंसूचकत्वेन प्रतिपद्यते । यस्मादेवमुक्तं ज्योतिःशास्त्रे
नक्षत्रग्रहपंजरमहर्निशं लोककर्मविक्षिप्तं ।
भ्रभति शुभाशुभमखिलं प्रकाशयत्पूर्वजन्मकृतं ॥१॥ तस्मात् ज्योतिःशास्त्रं ग्रहोपरागादिकमिव धर्माधर्मावपि प्रमाणांतरसंवादेन बोधयति । उक्तं चयदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः प्राप्ति । व्यंजयति शास्त्रमेत तमसि द्रव्याणि दीप इव ॥२॥ इति
अत एव ज्योतिःशास्त्रज्ञा दैवज्ञा इत्युच्यते । तस्मादेवं ग्रहोपरागाद्युपदेष्टुर्धर्माधर्मसाक्षात्कारित्वसिद्धौ तदन्यसर्वपदार्थसाक्षात्करणमपि सिद्धिमुपढौकते ।। तथाहि- श्रेयःसाधनं धर्मः । तच्च श्रेयो देवतिर्यग्लोकस्थपुरुषेषु व्यवस्थितमनेकप्रकारं । तथा प्रत्यवायहेतुरधर्मः । स च प्रत्यवायो नरकपृथ्वीतिर्यग्लोकाधारप्राणिषु प्रत्येकमनेकविधः । तस्माच्छेयःप्रत्यवाययोर्हेतुभूतौ धर्माधी साक्षात्कुर्वन् श्रेयःप्रत्यवाययोराधारभूताँस्त्रिलोकस्थान् प्राणिनोऽपि साक्षात्कर्तुमर्हतीति कथं सर्वदर्शी न स्यात् । ततस्तथाभूतौ धर्माधर्मी प्रतिपत्तुमिच्छतामस्माकं तस्य कीटकसंख्यापरिज्ञानं वा कथमुपयोगि न स्यात् । ननु परिदृश्यमानलोकव्यतिरेकेण
For Private And Personal Use Only