SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ भट्टानन्तकीर्तिप्रणीता कारिणा पुरुषेण पुनः पुनरयं प्रवच॑मानः इदानीं यावदायात इत्यवसीयते । तदेवमन्वयव्यतिरेकाभ्यां लिंगादनाछुपदेशपरंपरातो वा ग्रहोपरागादिकमवगम्य तदुपदेशकरणान्नानैकांतिको हेतुः ॥ ___ यदप्युक्तं विरुद्धश्चायं हेतुः । विसंवादकस्य ग्रहोपरागाद्युपदेशस्य सूक्ष्मादिपदार्थसाक्षात्करणमंतरेणैव भावादिति । तदप्ययुक्तं । संवाददर्शनात् । नाप्ययं काकतालीयो युज्यते दिक्प्रमाणफलकालादिविशिष्टग्रहोपरागाद्युपदेशसंवादस्योपदेशमंतरेण सकृदप्ययोगात् । योऽपि क्वचिद्विसंवादः स प्रत्यक्षादेरेव सामग्रीवैकल्यात् । कचिद्विसंवादात्सर्वत्राप्रामाण्ये प्रत्यक्षादेरप्यप्रामाण्यप्रसंगः । ततो न विरुद्धोऽप्ययं हेतुः । मा भूदयं विरुद्धोऽसाधारणस्तु स्यात् सपक्षेऽनुगमाभावादिति चेदस्तु । तथापि नास्यागमकत्वमुक्तेन प्रकारेणान्यथानुपपत्तेर्भवदीयनियमरूपायाः सद्भावेन गमकत्वोपपत्तेः । सपक्षेऽनुगममंतरेण सैव ज्ञातुमशक्येति चेत्कथमर्थापत्तावर्थापत्त्युपस्थापकस्यान्यथानुपपन्नत्वं सपक्षेऽनुगममंतरेण ज्ञायते । अन्यथाभवनमसिद्धमपि खशक्त्यैवादृष्टमर्थ कल्पयतीति चेदेवं लिंगस्याप्यविनाभावनियमोऽसिद्धः स्वशक्त्यैव हि किं न लिंगिनं गमयेत् । एवं च सर्वमेवानुमानमर्थापत्तिरिव स्यात् । तथाच प्रमाणषट्कसंख्या निवर्तेत । अथ सिद्धमेवानन्यथाभवनमर्थापत्त्युपस्थापकस्यादृष्टमर्थं कल्पयतीत्युच्यते तदा तत्सपक्षमंतरेण क For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy