________________
ज, कुबर काव्य र
परिच्छेद: ५५
स्त्रीदासता नासो महत्त्वमाप्नोति यो नारी पादपूजकः । आर्यस्तु कुरुते नैव कार्यमीदृम्विधं मुधा ||१||
अनंगरंगकेली यः प्रसक्तो विषयातुरः ।
गर्हितः स समृद्धोऽपि स्वयमेव विलज्जते ।।२।। क्लीव एव नरः सोऽयं स्त्रियो यो हि वशंवदः । भद्रेषु लज्जितो भूत्वा नैवोद्ग्रीवः प्रयाति सः ।।३।।
अहो तस्मिन् महाखेदः स्त्रियो यो हि विकम्पते ।
अभव्यः स च निर्भाग्य: संभाव्या नैव तद्गुणाः ।।४।। स्त्रियो विभ्रमवाणाया यो बिभेति हि कामुकः । सद्गुरूणां स सेवार्य भजते नापि साहसम् ।।५।।
प्रियाया मृदुबाहुभ्यां ये बिभ्यति हि कामुकाः ।
लब्धवर्णा न ते सन्ति भूत्वापि सुरसन्निभाः ।।६।। प्रभुत्वं चोलराज्यस्य येन स्वस्मिनुपासितम् । कन्यायां हीविशिष्टायां ततोऽस्त्यथिकगौरवम् ।।७।।
एषां सर्वत्रकान्तायाः प्रमाणां वाक्यमेव ते ।
मित्राणामिष्टसिद्ध्यर्थं न शक्ता वा सुकर्मणे ।।८।। नो लभन्ते धनं धर्म कामिनीराज्यशासिताः । प्रेमामृतरसस्वादे नापि ते भाग्यशालिनः ।।६।।
उच्चकार्येषु संलग्नाः सौभाग्येनाभिवर्द्धिताः । ते दुर्बुद्धिं न कुर्वन्ति विषयासक्तिनामिकाम् ।।१०।।