________________
-
कुषत्व काश्य पर
परिच्छेदः ९०
महतामवज्ञात्यागः यो वांछति निजं श्रेयः स साथोरपमानतः । आत्मानं सततं रक्षेन् महायत्नेन शुद्धधीः ।।११
यः करिष्यति मूढात्मा न्यक्कारं हि महात्मनाम् ।
पतन्ति मूनि तच्छक्त्या विपदो वीतसंख्यकाः ।।२।। अनादृत्य हितान् गच्छ सर्वनाशं यदीच्छसि । विरोधी भव तेषांच यच्छक्तिः सर्वनाशिनी ॥३॥
सबल शक्तिसम्पन्नं योऽवजानाति रोषतः ।
स स्वजीवनगताय मृत्युमास्यते कुधीः ।।४।। बलिनां भूपतीनांच क्रोधं संवर्थयन्नरः । पृथिव्यां क्वापि गत्वापि सुखवान् नैव जायते ।।५।।
दहनादपि संरक्षा कदाचित् संभवत्यहो ।
अरक्ष्याः सर्वथा किन्तु मन्ये साध्ववहेलिनः ।।६।। आत्मशक्तौ महाशूराः क्रुद्धा यदि महर्षयः ।। कुतो हि जीवनानन्दः का सिद्धिश्च समृद्धिषु ।।७11
विशालं दृढमूलंच राज्यं यस्य स भूमिपः ।
उच्छियते यतेः क्रोधाद् ऋषयो हाद्रिसत्रिभाः ।।८।। ऋषयो व्रतसंशुद्धा यदि स्युर्वन्नदृष्टयः । .. आस्तामन्यत् स सक्रोऽपि स्वपदात् प्रच्युतो भवेत् ॥६॥ .
... आत्मशक्तेः परा देवाः क्रुद्धा यदि महर्षयः ।
नरस्य कुत्र रक्षास्ति श्रित्वापि बलिनो जनान् ।।१०।।।