SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ =====ी , कुक्ल काव्य ------ परिषदः ८८ शत्रून्प्रति व्यवहारः नन्वेका राक्षसी लोके शत्रुतानामधारिणी । विनोदेऽपि न सा कार्या स्वयमेव विपश्चिता ।।१।। वरं करोतु हे भद्र वैरं वै शस्त्रपाणिना । परं कुर्यान्न ते नामा वाणी यस्यासिसन्निभा ।।२।। उन्मत्तः स हि भूपालो यस्यैको न सहायकृत् । परमायते योद्धुमनेकानपि वैरिणः ।।३।। अमित्रमपि मित्रं यो कर्तुं शक्तोऽस्ति पाटवात् । सुस्थिरा तस्य राज्यश्रीर्जयश्रीश्च करे ध्रुवा ।।४।। असहायः स्वयंचैको विरोधे द्वौ च वैरिणी। एंकेन तर्हि संदध्यादपरं युधि योजयेत् 11५।। संकल्पितोऽपि शत्रुर्वा सखा चैव परागमे । प्रतिवेशी न कर्तव्यो माध्यस्थ्ये हितवृत्तिता ।।६।। अजानतां पुरो नैव भाषणीया विपत्तयः । त्रुटयोऽपि न वक्तव्या रिपूणां पुरतस्तथा 11७।। युक्तिसाधनसम्पन्नः सुव्यवस्थः सुरक्षितः । अहो चेदसि शत्रूणां द्रुतं गर्वो विनडू,क्ष्यति ।।।। छेद्यः कण्टकिनो वृक्षा जाता एव मनीषिणा 1 छेत्तुरेवान्यथा पाणी कुर्वन्ति क्षतविक्षतौ ।।६।। अवज्ञातू रिपोनैव शक्ता ये मानभंचने । ते नूनमधमा लोके न च स्युश्चिरजीविनः ।।१०।। ।। %3 - - - - - - । ० - - "3DDDDDD-
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy