________________
=====ी , कुक्ल काव्य ------
परिषदः ८८
शत्रून्प्रति व्यवहारः नन्वेका राक्षसी लोके शत्रुतानामधारिणी । विनोदेऽपि न सा कार्या स्वयमेव विपश्चिता ।।१।।
वरं करोतु हे भद्र वैरं वै शस्त्रपाणिना ।
परं कुर्यान्न ते नामा वाणी यस्यासिसन्निभा ।।२।। उन्मत्तः स हि भूपालो यस्यैको न सहायकृत् । परमायते योद्धुमनेकानपि वैरिणः ।।३।।
अमित्रमपि मित्रं यो कर्तुं शक्तोऽस्ति पाटवात् ।
सुस्थिरा तस्य राज्यश्रीर्जयश्रीश्च करे ध्रुवा ।।४।। असहायः स्वयंचैको विरोधे द्वौ च वैरिणी। एंकेन तर्हि संदध्यादपरं युधि योजयेत् 11५।।
संकल्पितोऽपि शत्रुर्वा सखा चैव परागमे ।
प्रतिवेशी न कर्तव्यो माध्यस्थ्ये हितवृत्तिता ।।६।। अजानतां पुरो नैव भाषणीया विपत्तयः । त्रुटयोऽपि न वक्तव्या रिपूणां पुरतस्तथा 11७।।
युक्तिसाधनसम्पन्नः सुव्यवस्थः सुरक्षितः ।
अहो चेदसि शत्रूणां द्रुतं गर्वो विनडू,क्ष्यति ।।।। छेद्यः कण्टकिनो वृक्षा जाता एव मनीषिणा 1 छेत्तुरेवान्यथा पाणी कुर्वन्ति क्षतविक्षतौ ।।६।।
अवज्ञातू रिपोनैव शक्ता ये मानभंचने । ते नूनमधमा लोके न च स्युश्चिरजीविनः ।।१०।। ।।
%3
-
-
-
-
-
-
। ०
-
- "3DDDDDD-