________________
काव्य
___ परिक्तः ८७
शत्रुपरीक्षा सबलेनारिणा साकं न योद्धव्यं मनीषिणा । अविश्रभ्य क्षणं किन्तु संयुध्याशक्तवैरिणा ।। १।।
यस्य निर्दयिनः केऽपि नैव सन्ति सहायकाः ।
अशक्तश्च स्वयं सोऽयमाक्रामति कथं रिपुम् ।।२।। प्रतिभा धैर्यमौदार्यं यत्र नास्त्रि गुणत्रयी।। प्रत्यन्तराज्यविद्वेषी सुजय्यः स महीपतिः ।।३।।
जिह्म यस्य वशे नास्ति कटुर्यश्च निसर्गतः ।
न्यक्रियते स भूपालो सर्वैः सर्वत्र भूतले ।।४।। अदक्षो योऽस्ति कर्तव्ये स्वमानानभिरक्षकः । राजनीते रसंवेदी स नृपो रिपुमोददः ।।५।।
किंकरो यस्तु लिप्सानां चण्डो वा बुद्धिवर्जितः ।
सपत्नास्तस्य भूपस्य वैरार्थं स्वागतोधताः ।।६।। कार्य प्रारभ्य पश्चाद् यो वैफल्याय विचेष्टते । मूल्यं दत्त्वापि तद्वैरं गृहणीयाद् हितवान्नरः ।।७।।
नैकोऽपि सद्गुणो यत्र दोषाणां किन्तु राशयः ।
तस्य मित्रं न कोऽपि स्यादमित्रानन्दवर्षिणः ।।६।। बालिशैः कातरैः साकं यदि युध्यन्ति शत्रवः । तदा भवति तेषां तु प्रवृद्रो हर्षसागरः ।।६।।
पार्श्वस्थ राजभिमूढः सार्थ यो नैव युध्यति । जयाय यत्नहीनश्च म राजा नो प्रतिष्टितः ।।१०।।