SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Tी, कुबन काव्य पर परिचलेदः उद्धतता औन्द्रत्येन परेषान्तु परिहासं करोति यः ।। अनेन दुर्गुणेनैव सोऽस्ति लोके घृणावहः ।।१।। पार्श्ववासी यदि ज्ञात्वा कदाचित् कलहेच्छया । त्वां बाधते तथापीदं वरं त्रासादवैरिता ।।२।। कलहस्य चिराभ्यासो महाव्याधिरहो खले । लभन्ते तेन निर्मुक्ताः प्रतिष्ठामन्तवर्जिताम् ।।३।। ___ भण्डवृत्तिं महागाँ मुंचतः खलु दूरतः । हृदये परमास्लादो जायते वै निसर्गतः ।।४।। विद्वेषभावनां चित्ताद् योहि दूराद् व्यपोहति । मर्वपियः स लोके स्यात् प्रकृत्या चारुतां गतः ।।५।। हृदयं लादते यस्य विद्वेषे प्रतिवासिनः । तस्याधःपतन शीघ्रममन्दंच भविष्यति ।।६।। मात्सर्याद यश्च भूपालो सर्वैः साकं विरुध्यते । कलहे तस्य लिप्तस्य राज्यवृद्धिः कथं भवेत् ।।७।। विग्रहस्य विधेस्त्यागाद् वैभवं वर्द्धते सदा । तस्य संवर्द्धनात् किन्तु व्यद्धिरेवाभिवर्द्धते ।।८।। मविशं जहात्येव नरः पुण्यस्य वैभवात् । अथ पापात् म एवाहो विद्वेष्टी प्रतिवेशिनम् ।।६।। विद्वेषस्य फलं लोके विद्वेषो ह्यस्ति नापरः । भवतः शिष्टवृत्तौ च शान्तिरेवं समन्वयः ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy