SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ - कुबल काय परत परिच्छेदः ४५ अहंकारपूर्णा मूढता दारिद्रयेष्वतिदारिद्रयं बुद्धेरेव विहीनता। निनित्वं क्षयं याति यतो योग्यप्रयत्नतः ।।१।। स्वेच्छया यदि महात्मा दत्ते किंचिदाणयना । .. सौभाग्यं तत्र पात्रस्य हेतुरन्यो न कश्चन ।।२।। मूर्खः स्यदोषसंघातैः स्वयं यादृग विपद्यते । तादृग् विपद्युतो नैव क्रियते क्रूरवैरिभिः ।।३।। सहस्रबुद्धिमात्मानं वेत्ति यो गर्विताशयः । नूनं स एव मूढात्मा बोद्धव्यो विदुषां वरैः ।।४।। अज्ञातविषयज्ञानं दर्शयित्वा हि मन्दधीः । विज्ञातविषयज्ञाने संशीतिं जनयत्यहो ।।५।। मूढानां हि निजागेषु को गुणः पटधारणात् । अस्त्यसंवृतदोषाणां मानसे यदि संस्थितिः ।।६।। भेदं कमपि यः क्षुद्रः स्वस्मिन्नेव न सीमितम् । कर्तुं शक्नोति तन्मूनि वर्तते विपदां चयः ।।७।। नो शृणोति न चावति सुनीति यो दुराग्रही । स हि मूढः स्वबन्धूनां दुःखदोऽस्ति निरन्तरम् ।।८।। प्रबोधनाय मूर्खस्य यतते सोऽपि बालिशः । शुद्धं नावैति मृढोऽन्यं मार्ग ह्यात्मविनिश्चितात् ।।६. अपि लोकमतं वस्तु यो दम्भी नैव मन्यते । स भूतो भूमिसंचारी ज्ञायते सर्वमानवैः ।। १०।। 85):
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy