________________
-
कुबल काय परत परिच्छेदः ४५
अहंकारपूर्णा मूढता दारिद्रयेष्वतिदारिद्रयं बुद्धेरेव विहीनता। निनित्वं क्षयं याति यतो योग्यप्रयत्नतः ।।१।।
स्वेच्छया यदि महात्मा दत्ते किंचिदाणयना । ..
सौभाग्यं तत्र पात्रस्य हेतुरन्यो न कश्चन ।।२।। मूर्खः स्यदोषसंघातैः स्वयं यादृग विपद्यते । तादृग् विपद्युतो नैव क्रियते क्रूरवैरिभिः ।।३।।
सहस्रबुद्धिमात्मानं वेत्ति यो गर्विताशयः ।
नूनं स एव मूढात्मा बोद्धव्यो विदुषां वरैः ।।४।। अज्ञातविषयज्ञानं दर्शयित्वा हि मन्दधीः । विज्ञातविषयज्ञाने संशीतिं जनयत्यहो ।।५।।
मूढानां हि निजागेषु को गुणः पटधारणात् ।
अस्त्यसंवृतदोषाणां मानसे यदि संस्थितिः ।।६।। भेदं कमपि यः क्षुद्रः स्वस्मिन्नेव न सीमितम् । कर्तुं शक्नोति तन्मूनि वर्तते विपदां चयः ।।७।।
नो शृणोति न चावति सुनीति यो दुराग्रही ।
स हि मूढः स्वबन्धूनां दुःखदोऽस्ति निरन्तरम् ।।८।। प्रबोधनाय मूर्खस्य यतते सोऽपि बालिशः । शुद्धं नावैति मृढोऽन्यं मार्ग ह्यात्मविनिश्चितात् ।।६.
अपि लोकमतं वस्तु यो दम्भी नैव मन्यते । स भूतो भूमिसंचारी ज्ञायते सर्वमानवैः ।। १०।।
85):