________________
जो कुचल काव्य र घाटाः ४.३
कपटमैत्री मैत्रीप्रदर्शनं शत्रोः केवलं स्थाणुयोजना । समये त्वापि यत्रासौ ताडयेद्धातुसन्निभम् ।।१।।
हृदये यस्य दुर्भावो बाह्ये यश्च सखीयते ।
कामिन्या इव तच्चित्तं क्षणेनैति विरागताम् ।।२।। वरमस्तु महाज्ञानं विशुद्धिर्वापि मानवे । शत्रोश्चित्ते तथापीह घृणात्यागोऽस्त्यसंभवः ।।३।।
बहिर्हष्यति यो मायी द्वेष्टि चान्तर्दुराशयः ।
भीतो भव ततो धूर्ताद् यदि प्राणानपेक्षसे ।।४।। त्वयामा ह्रदयं येषां विद्यते नैव सर्वथा । विश्वासरतेषु नो कार्यो वदत्स्वपि प्रियं वचः ।।५।।
अहो नूनं क्षणेनैव परिपन्थी प्रकाशते ।
सखेव मधुरालापं कुर्वत्रपि मुहुर्मुहुः ।।६।। प्रव्होऽपि च रिपु व विश्वास्यो दीर्घदर्शिना । धनुषो हि विनम्रत्वमनिष्टस्यैव सूचकम् ॥७।।
कृतांजली रुदॆश्चापि प्रत्येतव्यो न वैरकृत् ।
शस्त्रं संभाव्यते तस्य निगूढं करमध्यके ।।८।। बाह्ये नौति विविक्ते च घृणार्थ हसति ध्रुवम् । बहिः संस्तुत्य तं काले मर्दयेन्मित्रतां गतम् ॥६॥
संथित्सुः खल्वरातिश्वेदशक्तश्च स्वयं बले । सन्धिस्तेन समं कार्यः कृत्वा च भव दूरगः ।।१०।।