SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जी कुवल काव्य पर परिच्छेदः ४१ धनिष्टॉमत्रता घनिष्टमित्रता सैव तयोरस्त्यनुरूपयोः । यत्रात्मा प्रीतिपात्राय यथाकामं समर्प्यते ।। १।। सत्यरूपात तयोमैत्री वर्तते विज्ञसम्मता। स्वाश्रिती यत्र पक्षौ द्वौ भवतो नापि बाधकौ ।।२।। यदि नास्ति वयस्यस्य स्वातन्त्र्यं मित्रवस्तुनि । सौहार्देनापि किं तेन क्रियाविकलरूपिणा ।।३।। प्रगाढमित्रयोरेकः किमप्यनुमति विना । कुरुते चेद् द्वितीयोऽपि सख्यमाध्याय हृष्यति ।।४।। | मित्रकृत्येन केनापि यदि ते दूयते मनः । तस्यार्थः सख्युरज्ञानं किं वा वामेकतानता ।।५।। अभिन्नहृदयं मित्रं सुसखो नैव मुंचति । वरमस्तु विनाशस्य हेतुरेव तदाश्रयः ।।६।। येन साकं घिरस्नेहो यश्चासीत् सुप्रियो हृदि ।। कुर्वन्नपि व्यलीकानि स प्रियो न घृणास्पदम् ।।७।। मित्रं नैव सुमित्रस्य सहते दोषकीर्तनम् । निन्दको दण्ड्यते यस्मिन् तदहस्तस्य तोषदम् ।।६।। अन्तर्हिमालयाद्यस्य प्रेमगंगा परान् प्रति । वहत्यखण्डधारायां भूप्रियः सोऽपि जायते ।।६।। यस्य स्नेहो न शैथिल्यं याति मित्रे चिरन्तने । तस्मै मानवरत्नाय स्निह्यन्ति रिपवोऽप्यलम् ।।१०।। . 81) ---
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy