________________
कुरल काव्य
परिच्छेदः ८० सख्यार्थ योग्यतापरीक्षा
अपरीक्ष्यैव मैत्री चेत् कः प्रमादो ह्यतः परः । भद्राः प्रीतिं विधायादौ न तां मुंचति कर्हिचित् ||१||
अज्ञातकुलशीलानां मैत्री संकटसंहतिः । सति प्राणक्षये यस्याः शान्तिर्भवति पूर्णतः || २ ||
कथं शीलं कुल किं कः सम्बन्धः का च योग्यता । इति सर्व विचार्यैव कर्तव्यो मित्रसंग्रहः ||३||
प्रसूतिर्यस्य सद्वंशे कुकीर्तेश्च विभेति यः । मूल्यं दत्त्वापि तेनामा कर्तव्या खलु मित्रता ||४|| अन्विष्यापि समं तेन मैत्री कार्या विपश्चिता । सुमार्गाच्चलितं मित्रं यो भर्त्सयति नीतिवित् ।। ५ ।।
विपत्स्वपि महानेकः सुगुणः सर्वसम्मतः । यदापन्मानदण्डेन ज्ञायते मित्रसंस्थितिः || ६ ||
अस्मिन्नेवास्ति कल्याणं नराणां सौख्यवर्द्धनम् । यन्मूर्खस्य सदा या मैत्री दुर्गतिकारिणी ॥ ७ ॥ ॥
औदासीन्यनिरुत्साहभृता हेया विचारकाः । बन्धुता सापि हातव्या विपत्तौ या पराडू. मुखी ||८||
सम्पत्ती सह संवृद्धा विपत्तौ ये च मायिनः । मैत्रीस्मृतिर्हि तेषान्नु मृत्युकाले ऽपि दाहदा || ६ 11 विशुद्धहृदयैरायैः सह मैत्रीं विधेहि वै । उपयाचितदानेन मुंचस्वानार्यमित्रताम् ||१०||
80