________________
-जा कुबल काव्य परपरिच्छेद: ५५
मित्रता किमस्ति कठिनं लोके शिष्टैः श्लाघ्या सुमित्रता । तत्समो दृढसन्नाहो यतो नास्ति महीतले ।।१।।
सतां भवति मैत्री तु ज्योत्स्नाचन्द्रकलासमा ।
असतांच पुनः सैव तमिनेन्दुकलानिभा ।।२।। मैत्री भवति गुण्यानां श्रुतिस्वाध्यायसन्निभा । उत्तरोत्तरवृद्धा ही द्योतन्ते यत्र सद्गुणाः ।।३।।
नैतामोदविनोदार्थ मित्रतादियते बुधैः ।
अपि भर्त्सनया मित्रं मार्गस्थं क्रियते तया ।।४।। सदैव सहगामित्वं भूयोभूयश्च दर्शनम् । सख्यस्य वर्थने नैव कारणं किन्तु मानसम् ।।५।।
विनोदकारिणी गोष्ठी नैवास्ते मित्रतागृहम् ।
मैत्री प्रेमामृतोद्भूता हृदयाल्हादकारिणी ।।६।। कापथाहिराकृष्य नियुङ्क्ते न्यायकर्मणि । उपतिष्ठते च दुःखेषु यत् तन्मित्रं प्रगण्यते ।।७।।
गृहीतोऽरं यथा पाणी वायुविच्युतमंशुकम् ।
विपन्नमित्रकार्याणि सुसखः कुरुते तथा ।।६| आस्थानं कृत्र सख्यस्य यत्रास्ते हृदयकता । उभे च यत्र चेष्टेते मिलित्वा श्रेयसे मिथः ।।६।।
उपकारप्रसंख्यानं यत्रास्ति प्रीतिधारिणाम् । दारिद्र्यंतत्र गर्वोक्त्या गाढस्नेहस्य घोषणा ।।१०।।
(79
=-
=