________________
- कुल काव्य -
परिस: १७४
वीरयोदुरात्मगौरवम् रे रे सपत्नसंघात मा तिष्ठ स्वामिनः पुरः । स योद्धं ये: पुराहूतः साम्प्रत तं चिताश्मसु ।।१।।
कुन्ताघातो गजे मोघोऽप्यस्ति गौ खदायकः ।
शशे किन्तु शराघातो सफलोऽपि न मानदः ।।२।। नूनं तदेव वीरत्वं येन ह्यानम्यते रिपुः । शरणागतवात्सल्य रूपञ्चास्त्यस्य सुन्दरम् ।।३॥
स्वकुन्तं करिदेहान्तः प्रवेश्यान्यं गवेषयन् ।
निष्कासयँश्च गात्रस्थं स्मयते स भटाग्रणीः ।।४।। रिपुप्रासप्रहाराच्चेज्जातं नेत्रनिमीलनम् । तर्हि ख्यातस्य वीरस्य का लज्जा स्यादतः परा ।।५।।
न पश्यन्ति यदा शूराः स्वांगमालीढशोभितम् ।
तदा दिनानि मन्यन्ते व्यानि क्षीणचेतसः ।।६।। प्राणेषु त्यक्तमोहः सन् कीर्ति लोकान्तसंश्रिताम् । ईप्सते यस्तदंघ्रिस्थो निगडोऽपि सुशोभते ।।७।।
यस्य नास्ति भयं मृत्योर्युद्धे स सुभटोत्तमः ।
आतंकादपि सेनान्यो भटनीतिं न मुञ्चति ।।८॥ अभीष्टकार्यसिद्ध्यर्थं वीरा उद्योगशालिनः । यदि प्राणैवियुक्तः स्युस्तर्हि के दोषवादिनः ।।६।।
यं समीक्ष्य भवेत् स्वामी वाष्पपूर्णाकुलेक्षणः ।। भिक्षया चाटुकारैश्च तं मृत्यु प्रार्जयेद् भटः ।। १०११