SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ७१७ सेना शिक्षितं बलसम्पन्न संकटे चास्तभीतिकम् । नृपस्य वस्तुजातेषु श्रेष्ठमस्ति सुसैन्यकम् ||१|| अपर्याप्ताभिघातेऽपि नैराश्ये च भयंकरे । स्थितिरक्षां हि कुर्वन्ति शूरा युद्धविशारदाः || २ || अहितं नास्ति नः किञ्चिद् वरं गर्जन्तु तेऽब्धिवत् । अलमाखुमहस्रेभ्यः फूत्कारः कृष्णभोगिनः || ३|| च्यवते या न कर्तव्यान्नानुभूतपराजया । प्रदर्शितस्वशौर्या च सैव सेना वरूथिनी || ४ | यमेन पूर्णक्रुद्धेन समं यस्याः सुसाहसम् । योद्धं विशोभते तस्याः सेनाख्या वीरकाडू. क्षिता ।।५।। प्रतिष्ठावीरते ज्ञानं युद्धानां पूर्ववर्तिनाम् बुद्धिमत्वञ्च सेनाया गुणाः सन्नाहसन्निभाः || ६ || आक्रम्यापि रिपुर्नूनं जितः स्यादिति निश्चयात् । गवेषयन्ति निर्भीकाः स्वशत्रुं सुभटोत्तमाः ||७|| न चेत् सज्जा नवाशक्तिः प्रचण्डाक्रमणाय च । विभवीजः प्रतापाश्च सेनायास्त्रुटिपूरकाः || ६ || या न्यूना नास्ति संख्यायां नार्थाभावेन पीडिता । तस्या अस्ति जयो नूनं सेनाया इति निश्चयः ॥ ६ सेनापतेरसद्भावे न सेना- कापि जायते । सन्तु यद्यपि भूयांसः सैनिका रणकोविदाः ||१०|| 77
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy