________________
कुरल काव्य
परिच्छेदः ७१७ सेना
शिक्षितं बलसम्पन्न संकटे चास्तभीतिकम् । नृपस्य वस्तुजातेषु श्रेष्ठमस्ति सुसैन्यकम् ||१||
अपर्याप्ताभिघातेऽपि नैराश्ये च भयंकरे । स्थितिरक्षां हि कुर्वन्ति शूरा युद्धविशारदाः || २ || अहितं नास्ति नः किञ्चिद् वरं गर्जन्तु तेऽब्धिवत् । अलमाखुमहस्रेभ्यः फूत्कारः कृष्णभोगिनः || ३||
च्यवते या न कर्तव्यान्नानुभूतपराजया । प्रदर्शितस्वशौर्या च सैव सेना वरूथिनी || ४ |
यमेन पूर्णक्रुद्धेन समं यस्याः सुसाहसम् । योद्धं विशोभते तस्याः सेनाख्या वीरकाडू. क्षिता ।।५।। प्रतिष्ठावीरते ज्ञानं युद्धानां पूर्ववर्तिनाम् बुद्धिमत्वञ्च सेनाया गुणाः सन्नाहसन्निभाः || ६ ||
आक्रम्यापि रिपुर्नूनं जितः स्यादिति निश्चयात् । गवेषयन्ति निर्भीकाः स्वशत्रुं सुभटोत्तमाः ||७||
न चेत् सज्जा नवाशक्तिः प्रचण्डाक्रमणाय च । विभवीजः प्रतापाश्च सेनायास्त्रुटिपूरकाः || ६ ||
या न्यूना नास्ति संख्यायां नार्थाभावेन पीडिता । तस्या अस्ति जयो नूनं सेनाया इति निश्चयः ॥ ६
सेनापतेरसद्भावे न सेना- कापि जायते । सन्तु यद्यपि भूयांसः सैनिका रणकोविदाः ||१०||
77